SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक [तृतीय प्रक्रम बगु मिल्हवि सलिलबहु तरुसिहरिहि चडिउ, ___ तंडवु करिवि सिहंडिहि वरसिहरिहि रडिउ । सलिलिहि वर सालूरिहि फरसिउ रसिउ सरि", कलयलु कियउ कलयंठिहि चडि चूयह" सिहरि ॥१४॥ णाय णिवड पह रुद्ध फणिदिहिं दह" दिसिहि, हुइय" असंचर मग्ग महंत महाविसिहि । पाडलदलपरिखंडणु नीरतरंगभरि, उरुन्नउ गिरिसिहरिहि हंसिहि करुणसरि ॥ १४५ ॥ __1A बउ । 2 A मिल्हिवि। 3 A तंडउ; C तंडबु। 4 C सिहम्मिहि । 5 C वरु। 6 C रड्यउ। 7 A सललिहि; C सलिलहि। 8 C वरि। 9 A फरसउ; C फरिसिउ । 10 A B सरु । 11 B चूयहं; C बूयह । 12 C[फ] जिंदहिं । 13 C दस । 14 Bहुईय । 15 BC महव्विसहिं । [टिप्पनकरूपा व्याख्या] करोति-आच्छादयति । तमःप्रसरमीप्सति । कौसुम्भं वस्त्रं परिदधाति । धरा स्त्री, मेघभर्तृसङ्गम इति विचेष्टितमत्र भावः ॥ १४३ ॥ [१४४] सलिलद्रहं त्यक्त्वा तरुसिष(शिख)रे बकैरारूढम् । ताण्डवं नृत्यं कृत्वा वरसिष(शिख)रिषु-पर्वतेषु शिखण्डिभिः रटितम् । श(स)लिलेषु शालूरैः पुर(परु)षखरेण स(श)ब्दितम् । कलकण्ठीभिश्चुतशिखरमारुह्य कलकलशब्दः कृतः॥१४४॥ [१५] नागैः-सप्पैः फणीन्द्रैः-फणयुक्तैः महाविषैः निबिडं यथा दश[सुदिक्षु पन्था रुद्धः। मार्गः असञ्चरो जातः। नीरतरङ्गभरेण पडला (पाडल) दलखण्डन या(जा)तम् । अन्यच्च, हंसैः गिरिसिष(शिख)रे करुणवरं यथा रुदितम् ॥ १४५॥ *** [अवचूरिका] -- पार्थावाच्छादयति, सलजत्वात् , तारा-आयतनेऽलक्षे करोति- आच्छादयति, तमः प्रसरमीप्सति, कौसुम्भं वस्त्रं परिदधाति । धरा स्त्री, मेघभर्तृसङ्गम इति विचेष्टितमत्र भावः ॥ [१४४ ] सलिलद्रहं त्यक्त्वा तरुशिखरे बकैरारूढम् । ताण्डवं नृत्यं कृत्वा वरशिखरिषु-पर्वतेषु शिखण्डिभी रटितम् । सलिलेषु सालूरैः पु(प)रुषस्वरेण शब्दितम् । कलकण्ठीभि:- कोकिलाभिभूतशिखरमारुह्य कलकलशब्द(ब्दः) कृतः ॥ [१५] नागैः फणीन्द्रश्च दशसु दिक्षु निबिडं यथा पन्था रुद्धः । महाविषैः पानीयैर्मार्गोऽसं. चरो जातः । नीरतरङ्गभरेण पाडलदलपरिखण्डनं जातम् । हंसैगिरिशिखरे करुणवरेण 'उ' इत्यविकं रुदितम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy