Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
५४
[तृतीय प्रक्रम
सन्देश रासक -३ तृतीयः प्रक्रमः
[अतो ग्रीष्मवर्णनम् ।] णवगिम्हागमि पहिय णाहुं जं पवसियउ,
करवि करंजुलि सुहसमूह मह णिवसियउ । तसु अणुअंचि पलुट्टि विरहहवितविय तणु,
वलिवि पत्त णियभुयणि विसंठुल "विहलमणु" ॥ १३० ॥ तह अणरइ रणरणउ" असुहु असहतियह",
दुस्सहु मलयसमीरणु मयणाकंतियहं । विसमझाल झलकंत जलंतिय तिव्वयर,
महियलि वणतिणदहण तवंति य तरणिकर" ॥१३॥
wwwww
aaaaaaaaaaaaain
1C पहिए। 2 C गह। 3 C पविसिउ। 4 B करिवि। 5 B °समुह । C आदर्श पतित एष पादः। 6 A तणु । 7 B °अंचु। 8 B पलुट्टवि। 9 A °तविउ। 10 C पत्ति । 11 C विह्वलमण। 12 A 'मणि। 13 C रणारणउ। 14 C असहंतयहं । 15 C मयणकंतयहं । 16 B महियल। 17 B तिव्वकर।
[टिप्पनकरूपा व्याख्या ] [१३०] अथ ग्रीष्मर्तुवर्णनं कविराह-'णवगिम्हा.'-हे पथिक ! नवप्रीष्मागमे नाथः प्रवसितः, तदैवाञ्जलिं कृत्वा-हास्यनमस्कारं कृत्वा सुखमपि प्रवसितम् । तदनु व्याधुट्य विरहाग्नितापिततनुषी विसंस्थुल-विहलङ्घलमानसा गृहमागता ॥ १३०॥
[१३१] तथा अरतिं रणरणकं असुक्खं(ख) च सहन्त्या मम मदनातया मलयसमीरणो दुःसहो बभूव । तथा तरणिकरा विषमज्वालया ज्वलन्तमहीतलवनतृणदाहकास्तपन्ते ॥ १३१॥ * [अवचूरिका]
- [३०] अतो ग्रीष्मस्वं व्याचख्यासुराह - ‘णवगिम्हा०' - हे पथिक ! नवग्रीष्मकालागमे नाथः प्रवशि(सि)तः । तदैवाञ्जलिं कृत्वा -हास्यनमस्कारं कृत्वा सुखमपि प्रवशि (सि)तम् । तदनु व्याधुव्य विरहाग्नितापिततनुषी विसंस्थुला विहलवलमानसा गृहमागता ॥
[१३] तथा-अरतिं रणरणकं असुखं च सहन्त्या मम मदनााया मलयसमीरणो दुःसहो बभूव । तथा तरणिकरा विषमज्वालया ज्वलन्तमहीतलवनतृणदाहकास्तपन्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282