Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सन्देश रासक
पयहत्थिण किय पहिय पयहि' पवहंतयह',
पइ' पइ सइ करलउ गयणि खिवंतयह' ॥ १४१ ॥ णिवडलहरि घणअंतरि संगिहिं' दुत्तरिहिं',
पद्य १३९ - १४३ ]
करि करलु' कल्लोलिहि गजिउ वरसरिहिं " | दिसि पावासुय" थक्किय णियकज्जागमिहि,
गमियइ" णाविहिं" मग्गु पहिय ण तुरंगमिहिं ॥ १४२ ॥
14
कद्दमलुल " धवलंग विहाविह सज्झरिहि ",
तडिनए वि" पयभरिण अलक्ख सलज्जरिहि " ।
५९
18
उ" तारायणु अलखु वियंभिउ तमपसरु, छन्नउ" इंदोएहि निरंतरु" घर सिहरु " ॥ १४३॥ [ क्षेपक ?]
11 B पवासुइय ।
1 B पइहि; A पहिहि । 2 A पवहंतयहि; B पवहंतियह; C पवहंतियइ । 3 C पय पय । 4 C पेसउ । 5 C गयण । 6 A खिवंतियहि; B खिवंतियह । 7 C संगिण । 8BC दुत्तरहिं । 9 B कलयल; C करयरु । 10 C वरसरहि; A सुरवरिहिं । 12 C गमियई । 13 B नाविह। 14A कईयसलिल; C कद्दमलल | 15 A B °झरहि । 16 B तडिनएहि; A तडविएइ । 17 B सलज्जरहिं; C सलिज्जिरिहि । 18 B हुव; C हुय | 19 B छन्नउइउदोइहि; C छन्नउइदउएहि । 20 B नास्ति । 21 C धरसिहरि; A सिहरधरु ।
[ टिप्पनकरूपा व्याख्या ]
न माति । यतः - 'सहस्रगुणमुच्छष्टु (त्स्रष्टु) मादतं (ते ) हि रसं रविः' । तथा च पथि प्रवसन्तः पथिकाः पयोभिः पदत्राणहस्ताः कृताः । गगने विद्युता करलः पगदण्डको दृश्यते, नान्यथा ॥ १४१ ॥
[ १४२] कल्लोलैर्निबिडलहरी घनान्तरसंसर्गेण दुस्तरैर्वरसरितासु गर्जितम् । दिशः प्रवासतः [ स्थिताः ] । अथ चेत् कार्यागमे प्रवासः, तदा नौभिर्गम्यते न तुरङ्गमैः ॥ १४२ ॥
[ १४३ ] क्षेपकम् - धरा स्त्री मेघभर्त्ता (त्र) गमे, यथा स्त्रीभर्तृसङ्गमे श्रीखण्डविलेपनं करोति । पार्श्ववाच्छादयति सलज्जत्वात् । तारा- आयतने - नेत्रे अलक्षे →→→→→ [ अवचूरिका ]
茶茶茶茶茶
माति । यतः - 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः' । तथा च पथि प्रवसन्तः पथिकाः पयोभिः पदत्राणहस्ताः कृताः । गगने विद्युता करल: पगदण्डको दृश्यते, नान्यथा ॥
[ १४२ ] कल्लोलैर्निबिडलहरीधनान्तरसंसर्गेण दुस्तरैर्वरसरितासु गर्जितम् दिशः प्रवाश (स) तः स्थिताः । अथ चेत् कार्यागमे प्रवासस्तदा नौभिर्गम्यते न तुरङ्गमैः ॥
[ १४३ ] क्षेपकः - धरा श्री मेघभर्त्रागमे, यथा स्त्री भर्तृसङ्गमे श्रीखण्डविलेपनं करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282