Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सन्देश रासक
वियसाविय रवियरहि' तविहिं अरविय' तवणि,
अमियम ण सुह जणइ दहइ विसजम्मगुणि । दसिउ दसणिहिं भुअंगि' अंगु चंदणु खयहि', खिवइ हारु खारुन्भवु कुसमसरच्छयहि । राईव चंदु चंदणु रयण सिसिर भणिवि जगि संसियहिं" । उल्हवइ ण केणइ विरहज्झल" पुण वि " अंग परीहिंसियहिं" ॥१३७॥ तणु घसारिण* चंदणिण अलिउ जि किवि चच्चंति" । पुण विपिए व उल्हवइ पियविरहग्गि" निति ॥ १३८ ॥
14
15
पद्य १३५- १३८ ]
1 B रविभवहि; C रवियरिहि । 2 C तव हि । अमिय अमउ विसु जण; C अमिय मओ विहु जणइ । दुहुभु 6 B चंदणि । 7 A खिवइ; C दहइ 9 C जग्ग । 10 B संसइहिं । 11 B विरहुतह; C विरहहव । 18 A हिंसी अहिं । 14 A सरिण । 15 B चव्वंति । 16 A विरहिग्गि ।
।
*
[ टिप्पनकरूपा व्याख्या ]
[१३७] अरविय - अरविन्दानि रविकरैः विकसापितानि, तपनगुणत्वात्, तपन्ति, इत्यपि । अमृतमयूषो (खो) विषेण सह जन्मत्वात् असुखं जनयति । च शब्दाद् दाहयति च । चन्दनं भुजङ्गदशनैः दष्टम्, अतोऽङ्गं क्षि (क्ष) पयति । हारः क्षारोद्भवः, अतोऽङ्गं क्ष( क्षि ) पति । केषां कुसुमस (श) रक्षतानाम् । राजीव- चन्द्रचन्दन - रत्नानि शिशिराणि उच्यन्ते, परं विरहाग्निज्वाला केनापि न विध्याति, अतः पुनरङ्गानि परिहिंस्यन्ते ॥ १३७ ॥
५७
3 C रविय; B अरविताविय । 4A 5 B उसणिहिं दशइ भुयंगु; C डंसउ 8 B सरत्थइहिं; C सरिच्छयइ । 12 A अंगि; B अंगु ।
[१३८ ] ये केचन जनाः तनुः घनसारेण = कर्पूरेण चन्दनेन चर्चयन्ति, तदली - कम् । यतः प्रियवियोगाग्निः प्रिए ( ये ) णैव विध्याति । ध्रुवं पथिक अत्र भ्रमो न ॥ १३८ ॥ ग्रीष्मवर्णना ॥
乔乔
Jain Education International
[ अवचूरिका ]
[ १३७ ] अरविन्दानि रविकरैर्विकसापितानि, तपनगुणत्वात्, तपन्ति इत्यपि । अमृतमयूखो विषेण सह जन्मत्वाद् भसुखं जनयति दाहयति च । चन्दनं भुजङ्गदशनैर्दष्टमतः अङ्गं क्षपयति । हारः क्षारोद्भवः अतोऽङ्गं क्षिपति, केषां कुसुमशरक्षतानाम् । राजीव- चन्द्र-चन्दन- - रत्नानि शिशिराण्युच्यन्ते, परं विरहाग्निज्वाला केनापि न विध्याति । अतोऽङ्गानि परिहिंस्यन्ते ॥
[ १३८ ] एतदलीकं यद् विरहार्त्ता तनुः = शरीरं घनसारेण = कर्पूरेण चन्दनेन चर्चयन्ती - लिम्पयन्ती । पुनर्विरहानिः प्रियेणैव निर्भुतं विध्याति ॥ इति ग्रीष्मवर्णना समाप्ता ॥
सं० ८
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282