SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ५४ [तृतीय प्रक्रम सन्देश रासक -३ तृतीयः प्रक्रमः [अतो ग्रीष्मवर्णनम् ।] णवगिम्हागमि पहिय णाहुं जं पवसियउ, करवि करंजुलि सुहसमूह मह णिवसियउ । तसु अणुअंचि पलुट्टि विरहहवितविय तणु, वलिवि पत्त णियभुयणि विसंठुल "विहलमणु" ॥ १३० ॥ तह अणरइ रणरणउ" असुहु असहतियह", दुस्सहु मलयसमीरणु मयणाकंतियहं । विसमझाल झलकंत जलंतिय तिव्वयर, महियलि वणतिणदहण तवंति य तरणिकर" ॥१३॥ wwwww aaaaaaaaaaaaain 1C पहिए। 2 C गह। 3 C पविसिउ। 4 B करिवि। 5 B °समुह । C आदर्श पतित एष पादः। 6 A तणु । 7 B °अंचु। 8 B पलुट्टवि। 9 A °तविउ। 10 C पत्ति । 11 C विह्वलमण। 12 A 'मणि। 13 C रणारणउ। 14 C असहंतयहं । 15 C मयणकंतयहं । 16 B महियल। 17 B तिव्वकर। [टिप्पनकरूपा व्याख्या ] [१३०] अथ ग्रीष्मर्तुवर्णनं कविराह-'णवगिम्हा.'-हे पथिक ! नवप्रीष्मागमे नाथः प्रवसितः, तदैवाञ्जलिं कृत्वा-हास्यनमस्कारं कृत्वा सुखमपि प्रवसितम् । तदनु व्याधुट्य विरहाग्नितापिततनुषी विसंस्थुल-विहलङ्घलमानसा गृहमागता ॥ १३०॥ [१३१] तथा अरतिं रणरणकं असुक्खं(ख) च सहन्त्या मम मदनातया मलयसमीरणो दुःसहो बभूव । तथा तरणिकरा विषमज्वालया ज्वलन्तमहीतलवनतृणदाहकास्तपन्ते ॥ १३१॥ * [अवचूरिका] - [३०] अतो ग्रीष्मस्वं व्याचख्यासुराह - ‘णवगिम्हा०' - हे पथिक ! नवग्रीष्मकालागमे नाथः प्रवशि(सि)तः । तदैवाञ्जलिं कृत्वा -हास्यनमस्कारं कृत्वा सुखमपि प्रवशि (सि)तम् । तदनु व्याधुव्य विरहाग्नितापिततनुषी विसंस्थुला विहलवलमानसा गृहमागता ॥ [१३] तथा-अरतिं रणरणकं असुखं च सहन्त्या मम मदनााया मलयसमीरणो दुःसहो बभूव । तथा तरणिकरा विषमज्वालया ज्वलन्तमहीतलवनतृणदाहकास्तपन्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy