SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पद्य १२४-१२९] सन्देश रासक ता कहसु तेण किं सुमरिएण विच्छेयजालजलणेण* । जं' गओ खणद्धमत्तो णामं मा तस्स दियहस्स ॥ १२७ ॥ जत्थ गओ सो सुहओ तदिह दिवसा अम्ह अणियत्ती । णिच्छउ हियए पंथिय कालो कालु व्व परिणमइ ॥ १२८ ॥ मुक्काऽहं जत्थ पिए डज्झउ गिम्हानलेण सो गिम्हो । मलयगिरिसोसणेण य सोसिज्जड सोसिया' जेण ॥ १२९ ॥ * C आदर्शे 'जालियविओयजलणेणं' एतादृशः पाठः । 1 B जत्थ । C तद्दिय । 3 C पिए 1 4 C मलयग्गिसिणेण; B मलयग्गिरिसो° । [ टिप्पनकरूपा व्याख्या ] [१२७] तावत् कथय-तेन दिवसेन ज्वालितवियोगाग्निना स्मृतेन किम् । यस्मिन् क्षणार्धमात्रे स गतः । अतस्तस्य दिवसस्य नाम मा गृह्णीयाः ॥ १२७ ॥ [१२८] यद्दिनमारभ्य स सुहृदो भर्त्ता प्रस्थितः, तद्दिनमारभ्यास्माकं अनिवृत्तिर्या (ज) ता । भो पथिक ! स कालः - दिवसः कालवन्निश्चितं हि (ह) दये परिणमति ॥ १२८ ॥ 5 B सोसियं । ! [ १२९] यत्र ग्रीष्मे प्रियेणाहं मुक्ता, स ग्रीष्मः ग्रीष्मानलेन दह्यतु । मलयाचलसोषन (शोषण) पवनैः स शोष्यतु येनाहं शोषिता ॥ १२९ ॥ * ॥ इति संदेशरासकवृत्तौ श्रीदेवेन्द्रसूरिशिष्य वा० श्रीलक्ष्मीचन्द्रविर - चितायां संदेश प्रदाननाम द्वितीयः प्रक्रमः ॥ 本品 Jain Education International ५३ 2 B तद्दिदु; * [ अवचूरिका ] [ १२७] तावत् कथय - तेन दिवसेन ज्वालितवियोगाग्निना स्मृतेन किम् । यस्मिन् क्षणार्धेन स गतः । अतस्तस्य दिवसस्य नाम मा गृह्णीयाः ॥ 冬冬冬冬冬 [ १२८ ] यस्मिन् दिने स गतस्तस्माद्दिनादस्माकमनवृ (निर्वृ) तिर्जाता । निश्चितं हे पथिक ! भस्मद्धदये कालः - समयः काल इव परिणमति ॥ For Private & Personal Use Only - [ १२९] यन्त्र - यस्मिन्निदाघे अहं प्रियेण मुक्ता, स ग्रीष्मो ग्रीष्मानलेन - रौद्रवैश्वानरेण दद्यस ग्रीष्मः श्रीखण्डशोषणेन शुष्यतु, येन ग्रीष्मेण शोषिता ॥ तामू, www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy