Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 210
________________ पद्य १२४-१२९] सन्देश रासक ता कहसु तेण किं सुमरिएण विच्छेयजालजलणेण* । जं' गओ खणद्धमत्तो णामं मा तस्स दियहस्स ॥ १२७ ॥ जत्थ गओ सो सुहओ तदिह दिवसा अम्ह अणियत्ती । णिच्छउ हियए पंथिय कालो कालु व्व परिणमइ ॥ १२८ ॥ मुक्काऽहं जत्थ पिए डज्झउ गिम्हानलेण सो गिम्हो । मलयगिरिसोसणेण य सोसिज्जड सोसिया' जेण ॥ १२९ ॥ * C आदर्शे 'जालियविओयजलणेणं' एतादृशः पाठः । 1 B जत्थ । C तद्दिय । 3 C पिए 1 4 C मलयग्गिसिणेण; B मलयग्गिरिसो° । [ टिप्पनकरूपा व्याख्या ] [१२७] तावत् कथय-तेन दिवसेन ज्वालितवियोगाग्निना स्मृतेन किम् । यस्मिन् क्षणार्धमात्रे स गतः । अतस्तस्य दिवसस्य नाम मा गृह्णीयाः ॥ १२७ ॥ [१२८] यद्दिनमारभ्य स सुहृदो भर्त्ता प्रस्थितः, तद्दिनमारभ्यास्माकं अनिवृत्तिर्या (ज) ता । भो पथिक ! स कालः - दिवसः कालवन्निश्चितं हि (ह) दये परिणमति ॥ १२८ ॥ 5 B सोसियं । ! [ १२९] यत्र ग्रीष्मे प्रियेणाहं मुक्ता, स ग्रीष्मः ग्रीष्मानलेन दह्यतु । मलयाचलसोषन (शोषण) पवनैः स शोष्यतु येनाहं शोषिता ॥ १२९ ॥ * ॥ इति संदेशरासकवृत्तौ श्रीदेवेन्द्रसूरिशिष्य वा० श्रीलक्ष्मीचन्द्रविर - चितायां संदेश प्रदाननाम द्वितीयः प्रक्रमः ॥ 本品 Jain Education International ५३ 2 B तद्दिदु; * [ अवचूरिका ] [ १२७] तावत् कथय - तेन दिवसेन ज्वालितवियोगाग्निना स्मृतेन किम् । यस्मिन् क्षणार्धेन स गतः । अतस्तस्य दिवसस्य नाम मा गृह्णीयाः ॥ 冬冬冬冬冬 [ १२८ ] यस्मिन् दिने स गतस्तस्माद्दिनादस्माकमनवृ (निर्वृ) तिर्जाता । निश्चितं हे पथिक ! भस्मद्धदये कालः - समयः काल इव परिणमति ॥ For Private & Personal Use Only - [ १२९] यन्त्र - यस्मिन्निदाघे अहं प्रियेण मुक्ता, स ग्रीष्मो ग्रीष्मानलेन - रौद्रवैश्वानरेण दद्यस ग्रीष्मः श्रीखण्डशोषणेन शुष्यतु, येन ग्रीष्मेण शोषिता ॥ तामू, www.jainelibrary.org

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282