Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२८
सन्देश रासक
पहिउ भणइ कणयंगि कहह किं रुन्नयण, झिजंती णिरु दीसहि उब्विन्नमियनयण ॥ ६८ ॥
जसु णिग्गमि रेणुक्करडि, कीअ ण विरहदवेण । किम' दिज्जइ संदेसडउ ं, तसु णिडुरइ मणेण ॥ ६९ ॥
*
[ * पाणी तणइ विउ, कामही फुट्ट हिआ । जइ इम माणसु होइ, नेहु त साचउ जाणीयइ ॥ किंतु कहिव्व भंति विणु, धू पंथिय जाणाई । अज्जइ जीविउ कंत विणु, तिणि संदेसइ काई ॥ ]
10
जसु पवसंत ण पवसिआ, मुइअ' विओइ ण जासु । लज्जिज्जर संदेसडर, दिंती पहिय पियासु ॥ ७० ॥
[ द्वितीय प्रक्रम
1 A मयणोविन्नवयणि । + 'किं झिजहि दिणरयणि उव्विन्निय मियनयण' C आदर्शस्थितमेतत्पाठान्तरम् । 2 B रेणुकरड; C रेडुक्करडि । 3 C कइय; B णि । 4A किव । 5 A °संनेहडउ | 6 B निहुर | 7 C पवसंतु; 'B पविसंत । 8 B पविसिया ।
B विजय न; C वियउइ न |
9 C मुईअ; B मुई। ने एतद् दोधकवृत्तं A आदर्श उपलभ्यते, परं तत्र नास्योपरि अवचूरिका लिखिता लभ्यते, अतः प्रक्षिप्तमेवेदं प्रतिभाति । f इदमन्यद् दोधकवृत्तं केवलं C आदर्शे समुपलभ्यते । परं तत्रापि नास्योपरि टीप्पनरूपा व्याख्या, अवचूरिका वा कृता लभ्यते, अत इदमपि प्रक्षिप्तमेव ज्ञायते ।
10
[ टिप्पनकरूपा व्याख्या ]
संदेशकं प्रियाय तुच्छाक्षरैः जल्पामि । पथिको [भ]णति - हे कनकाङ्गि ! कथय । रुदनेन किम् ? | उद्विग्नमृगनेत्रे ! नितरां षि (खि) द्यमाना दृश्यसे ॥ ६८ ॥
[ ६९ ] ततः सा जीवनेऽपि सल [ज] त्वं प्रकटयन्ती प्राह-यस्य निर्गमे विरहदवेनाहं रेणूत्करं - भस्मपुत्रं न कृता । अतस्तस्मै निष्ठुरेण मनसा संदेशकः कथं दीयते ॥ ६९ ॥
Jain Education International
不不不不不
[ ७०] यतस्तमेवार्थ दृढयन्नाह - यस्य प्रवसतो न प्रवि (व) सिता । अन्यच यस्य वियोगे न मृता । अतस्तस्मै प्रियाय संदेशकं ददती लज्जे ॥ ७० ॥
[ अवचूरिका ]
冬冬茶茶茶
शकं प्रियाय तुच्छाक्षरैर्जल्पामि । पथिको भणति हे कनकाङ्गि ! कथय, रोदनेन किम् ? । उद्विग्नमृगनेत्रे ! नितरामत्यर्थं खिद्यमाना दृश्यसे ॥
[ ६९ ] ततः सा जीवनेऽपि, सजल ( सलज्ज ) त्वं प्रकटयन्ती प्राह- तस्य निर्गमे विरहदवेनाहं रेणूत्करं भस्मपुत्रं न कृता । अतस्तस्मै निष्ठुरेण मनसा संदेशकः कथं दीयते ॥
[ ७० ] यतस्तमेवार्थं दृढयन्नाह - यस्य प्रविश (वस ) तोऽपि न प्रवि (व) सिता । अन्यच्च यस्य वियोगे न मृता । अतस्तस्मै संदेशकं ददती लज्जे ॥
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282