Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सन्देश रासक
पियविरहविओए', संगमसोए, 'दिवसरयणि' झूरंत मणे,
*तसु सु
णिरु अंगु सुसंतह, वाह फुसंतह', अप्पह णिद्दय किं पि भणे । निवेसिय, भाइण पेसिय", मोहवसण वोलंत खणे, मह साइय वक्खरु, हरि गउ तक्खरु, जाउ सरणि कसु पहिय भणे ॥ ९५ ॥
३८
इहु डोमिलउ " भणेविणु निशि (सि) तमहर "वयणि,
13
14
हुइय णिमिस" णिष्फंद सरोरुहदलनयणि ।
18
18
हु किहु" कहइ" ण पिक्खइ जं" पुणु अवरु " जणु, चित्ति" भित्ति णं लिहिय मुंध" सच्चविय" खणु ॥ ९६ ॥
1 C °वियोए । 2 C रयणि दिवस° । 2 B रयण । 4A झूर॑ति । 5AB अंगि । 6A सुसंतहं। 7A फुरंत । एतदुत्तरार्द्धात्मकभागोऽस्य पद्यस्य पतितः C आदर्शे । 8B9A भाइणि । 10 B भेसिय । 11 A डोमिलिउ; B डोमिलउ । 12 A नित्तमहुमहुरवणि । 13 A हुईय; B हुई । 14 B निमिश । 15 C किहुं । 16 A कहि । 17 B इय । 18 C नास्ति 'जं पुणु' । 19 C अवर । 20 A चित्त । 21 A मुद्ध | 22 B साच्च विय ।
[ टिप्पनकरूपा व्याख्या ]
[ ९५] ते सर्वस्वे किं कर्त्तव्यतामूढत्वमाह - प्रियविरह विउ ( यो ) गाय सङ्गमसूचकाय रात्रिंदिनं क्लिश्यन्ती, नितराम शोषयन्ती, बाष्पानि मार्जयन्ती, आत्मना (नो) निर्दयाय किं भणामि । परं त्वं त्वेवं वदेः- यत् त्वां हि (ह) दये निवेश्य भावेनाप्रेष्य ( क्ष्य), मोहवशात् क्षणम्, तयोक्तम् - मम खामिनो वक्खरं = रूपं नाम वस्तु विरहनामा तस्करो हि (ह) त्वा गच्छति प्रत्यहम् । तद् भण, प्रिय कस्य शरणं व्रजामि ? ॥ ९५ ॥
[ द्वितीय प्रक्रम
[ ९६] एतत् डोमिलक [मु] क्त्वा, चन्द्रवदना कमलनेत्रा निर्मि (र्निं) मेषा निःष्पन्दा जाता । न च किमपि कथयति, अपरं जनं न प्रेक्षते । अत्र वितर्के - भित्तौ चित्रलिखितेव सत्यापिता-ज्ञातेत्यर्थः ॥ ९६ ॥
[ अवचूरिका
[१५] प्रियविरहवियोगाय सङ्गमसूचकाय रात्रिंदिनं क्लिश्यन्ती, नितराम शोषयन्ती, बापानि मार्जयन्ती, पथिक ! आत्मनो निर्दयाय प्रियाय किं भणामि । परं त्वं त्वेवं वदेः - यवां हृदये निवेश्य भावेनाप्रेक्ष्य, मोहवशात् क्षणम्, तयोक्तं मम स्वामिनो वक्खरं नाम वस्तु विरहनामा तस्करो हृत्वा गच्छति प्रत्यहम् । तद्भण प्रिय ! कस्य शरणं व्रजामि ? ॥
*
Jain Education International
⇒⇒
[ ९६ ] एतत् डोमिलकमुक्त्वा, चन्द्रवदना कमलनेत्रा निर्मे ( निर्निमेषा निःष्पन्दा जाता । न च किमपि कथयति, अपरं जनं न प्रेक्षते । अत्र वितर्के - भित्तौ चित्रलिखितेव सत्यापितादृष्टेत्यर्थः ॥
For Private & Personal Use Only
冬冬冬
www.jainelibrary.org
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282