SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक पियविरहविओए', संगमसोए, 'दिवसरयणि' झूरंत मणे, *तसु सु णिरु अंगु सुसंतह, वाह फुसंतह', अप्पह णिद्दय किं पि भणे । निवेसिय, भाइण पेसिय", मोहवसण वोलंत खणे, मह साइय वक्खरु, हरि गउ तक्खरु, जाउ सरणि कसु पहिय भणे ॥ ९५ ॥ ३८ इहु डोमिलउ " भणेविणु निशि (सि) तमहर "वयणि, 13 14 हुइय णिमिस" णिष्फंद सरोरुहदलनयणि । 18 18 हु किहु" कहइ" ण पिक्खइ जं" पुणु अवरु " जणु, चित्ति" भित्ति णं लिहिय मुंध" सच्चविय" खणु ॥ ९६ ॥ 1 C °वियोए । 2 C रयणि दिवस° । 2 B रयण । 4A झूर॑ति । 5AB अंगि । 6A सुसंतहं। 7A फुरंत । एतदुत्तरार्द्धात्मकभागोऽस्य पद्यस्य पतितः C आदर्शे । 8B9A भाइणि । 10 B भेसिय । 11 A डोमिलिउ; B डोमिलउ । 12 A नित्तमहुमहुरवणि । 13 A हुईय; B हुई । 14 B निमिश । 15 C किहुं । 16 A कहि । 17 B इय । 18 C नास्ति 'जं पुणु' । 19 C अवर । 20 A चित्त । 21 A मुद्ध | 22 B साच्च विय । [ टिप्पनकरूपा व्याख्या ] [ ९५] ते सर्वस्वे किं कर्त्तव्यतामूढत्वमाह - प्रियविरह विउ ( यो ) गाय सङ्गमसूचकाय रात्रिंदिनं क्लिश्यन्ती, नितराम शोषयन्ती, बाष्पानि मार्जयन्ती, आत्मना (नो) निर्दयाय किं भणामि । परं त्वं त्वेवं वदेः- यत् त्वां हि (ह) दये निवेश्य भावेनाप्रेष्य ( क्ष्य), मोहवशात् क्षणम्, तयोक्तम् - मम खामिनो वक्खरं = रूपं नाम वस्तु विरहनामा तस्करो हि (ह) त्वा गच्छति प्रत्यहम् । तद् भण, प्रिय कस्य शरणं व्रजामि ? ॥ ९५ ॥ [ द्वितीय प्रक्रम [ ९६] एतत् डोमिलक [मु] क्त्वा, चन्द्रवदना कमलनेत्रा निर्मि (र्निं) मेषा निःष्पन्दा जाता । न च किमपि कथयति, अपरं जनं न प्रेक्षते । अत्र वितर्के - भित्तौ चित्रलिखितेव सत्यापिता-ज्ञातेत्यर्थः ॥ ९६ ॥ [ अवचूरिका [१५] प्रियविरहवियोगाय सङ्गमसूचकाय रात्रिंदिनं क्लिश्यन्ती, नितराम शोषयन्ती, बापानि मार्जयन्ती, पथिक ! आत्मनो निर्दयाय प्रियाय किं भणामि । परं त्वं त्वेवं वदेः - यवां हृदये निवेश्य भावेनाप्रेक्ष्य, मोहवशात् क्षणम्, तयोक्तं मम स्वामिनो वक्खरं नाम वस्तु विरहनामा तस्करो हृत्वा गच्छति प्रत्यहम् । तद्भण प्रिय ! कस्य शरणं व्रजामि ? ॥ * Jain Education International ⇒⇒ [ ९६ ] एतत् डोमिलकमुक्त्वा, चन्द्रवदना कमलनेत्रा निर्मे ( निर्निमेषा निःष्पन्दा जाता । न च किमपि कथयति, अपरं जनं न प्रेक्षते । अत्र वितर्के - भित्तौ चित्रलिखितेव सत्यापितादृष्टेत्यर्थः ॥ For Private & Personal Use Only 冬冬冬 www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy