SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पद्य ९५-९८ ] सन्देश रासक 'ओसासंभमरुद्धसास उरुन्नमुह', वम्महसर पडिभिन्न सरवि पियसंगसुह । दर तिरच्छ तरलच्छि पहिउ जं जोइयउ, णं गुणसह उत्तट्ठि कुरंगि पलोइयउ ॥ ९७ ॥ पहिउ भइ थिरु होहि धीरु' आसासि खणु, लइवि वरक्किय ससिसउन्नु फंसहि " वयणु । तस्स वयणु" आयन्नि” विरहभर " भज्जरिय", लइ अंचलु" मुहु" पुंछिउ तह व सलज्जरिय" ॥ ९८ ॥ पहिय ण सिज्झइ किरि" बलु मह कंदप्पसउ, रत्तउ जं च विरत्तर निद्दोसे य पिउ । 1 C ऊसासं । 2 B उरन्नमुह । 3 B जोइयइ । 4 C उतट्ठ पलोइयइ । 7 A B धीरि । 8 C आसीसि । 9 A °सउन्ह | 10 B पुंसहि । 12 A. आयंन्नि; C आइन्नि । 13 C°भ° । 14 A भज्जरीया । 16 B मुहुं; C मुह | 17 A सलज्जरीआ; C सलज्जिरिय । 18 C सिज्जइ । [ टिप्पनकरूपा व्याख्या ] [९७] उच्छ्वास भ्रमरुद्ध नि [ : ] स्वा (श्वा) सया रुदितमुख्या मन्मथशरैः प्रतिभिनया प्रियसङ्गमसुष (खं) स्मृत्वा तदनुगवो (तो) ऽस्ति वेतीपत् तिर्यग् तरलाक्षिभ्यां पथिको दृष्टः । मन्ये वितकें वा । गुणशब्दोऽत्रस्तया कुरङ्गया दृष्टः सः ॥ ९७ ॥ ३९ [९] अथ पथिकसौजन्यमाह - पथिको भणति - स्थिरा धीरा भव । क्षणं आखा (श्वा) सय । वरक्की - पार्ट (टी) गृहीत्वा शशिसंपूर्ण मुखं प्रमार्जय । तस्य वचनमाकर्ण्य विरहभरभग्नया सलज्जया वस्त्राञ्चलमादाय मुखं प्रमार्जितम् ॥९८॥ 5 C कुरंग । 6 B 11 B वयण । 15 C अंचल | 19 A किर । [ ९९ ] आत्मनः सर्वथैवासमर्थतामाह- हे पथिक ! मम कन्दर्पेण समम्, किल इति संभावनायाम्, बलं न सिद्ध्यति । यच्च तद्रूप एव प्रियो [निर्दोषेण ] दोषं 吞吞零零零 [ अवचूरिका ] 冬冬茶茶茶 [९७] उच्छ्वासभ्रमरुद्धनिःश्वासया रुदितमुख्या, मन्मथशरैः प्रतिभिन्नया, प्रियसङ्गमसुखं स्मृत्वा तदनुगतोऽस्ति वेति, ईषत्तिर्यकू तरलाक्षिभ्यां पथिको दृष्टः । मन्ये - वितर्के वा । गुणशब्दोऽस्ता कुरा दृष्टः सः ॥ Jain Education International [ ९८] अथ पथिकः सौजन्यमाह - पथिको भणति - स्थिरा धीरा भव । क्षणमाश्वासय । वराकी - पटीं गृहीत्वा शशिसंपूर्ण मुखं मार्जय । तव (स्य) वचनमाकर्ण्य विरहभरभग्नया लज्जया वस्त्राञ्चलमादाय मुखं प्रमार्जितम् ॥ [ ९९ ] आत्मनः सर्वथैवासमर्थतामाह - हे पथिक !, किलेति संभावनायाम्, मम बलं For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy