SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ४० सन्देश रासक य' सुणिय परवेयण निन्नेहह' चलह, "मालिणिवित्तु कहिव्वउ' इक्कइ तह खलह ॥ ९९ ॥ विरइविरामे सोहो मुणंती, सुहइ राओ उग्गिलंतो सिणेहो । भरवि' नवयरंगे इकु" कुंभो घरंती, हियउ तह पडिल्लो" बोलियंतो विरत्तो ॥ १०० ॥ [ द्वितीय प्रक्रम * as अंबरु उग्गलइ राय" पुणि” रंगियइ, अह निन्ने अंगु होइ आभंगियइ " । अह हारिजइ दविणु जिणिवि" पुणु भिट्टियs, 17 19 पिय विरतु" हुइ चित्तु पहिय किम" वट्टिय " ॥ १०१ ॥ 1 C ने | 2 A णिन्नेहह । 3 C मालणि । बिरा । 6 B C तय । 7 B विराओ उग्गिलंती । 11 B वडिलो । 12 A C राइ। 13 A पुणु । गियइ | 16 C जिणि पुणि । 17 B C पियह विरत्तउ हियउ । 18 A किवि । 19 A वट्टीयइ । 4A कहिजसु । 5 A विरह; C बिरह8 A भरय । 9 C नवइ° | 10 B इकुं । 14B रंगु; C होइ अंगु । 15 C अभि [ टिप्पनकरूपा व्याख्या ] विना रक्त एव विरक्तः । न च तेन परवेदना श्रुता । अतस्तस्मै चलिताय खलाय मालिनीवृत्तं एकं कथनीयम् ॥ ९९ ॥ [ १०० ] आत्मनोऽविमर्शित्वमाह - अद्यापि (?) रति विरामे अहं स्वहि (ह) दयं नष्टसौख्यं मन्यास्यम् । तदा हे सुभग ! यो रागो नवरङ्गस्नेहमुद्गिलन्नासीत्, तेनैकं कुम्भं भृत्वाऽधारयिष्यम् । यतो हृदयं विरक्तं तत्र कुम्मे क्षित्वा न ( प्र ) क्षितं कृत्वा अस्थापयिष्यम् - व्यापारविष्यम् ॥ १०० ॥ एष ( एतत्) मालिनीच्छन्दः । तल्लक्षणम् - "ननमयययुतेयं मालिनी भोगिलोके ॥" पञ्चदशाक्षरं मालिनीवृत्तम् । द्वौ नगणौ तद्नु मगणः तदनु द्वौ यगणी ॥ [ १०१] यदि वस्त्रं गतरागं तदा पुना रज्यते । अङ्गं निःस्नेहं रूक्षं भवति, तैलेन →→ [ अवचूरिका ] कन्दर्पेण समं न सिद्ध्यति । यत् प्रियो निर्दोषेण दोषं विना रक्तोऽपि विरक्तः । तेन परवेदना न श्रुता - न ज्ञाता । अतस्तस्मै खलाय निस्पृहायैकं मालिनीवृत्तं कथयेः ॥ छन्दोलक्षणं यथा - 'ननमयययुतेयं मालिनी भोगिलोकैः ।' [१०० ] यदि वि (अपि ? ) रतिवियोगेऽहं स्वहृदयं नष्टसौख्यमज्ञास्यन् (म्) तदा यो रागो नवरने स्नेहमुनिलन्नासीत् तेनैकं कुम्भं भृत्वाऽधारयिष्यम्, यतो हृदयं विरक्तं तत्कुम्भे क्षित्वा क्षणं कृत्वा स्वस्थमवधारयिष्यम् ॥ [ १०१ ] यदि वस्त्रं गतरङ्गं भवति, तदा पुना रङ्गय ( राज्य ) ते, अथ निःस्नेहो अङ्गः - शरीरं रौष्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy