SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पद्य ९९-१०३ ] सन्देश रासक पहिउ भणइ पसयच्छ' धीरि मणु' पंथि धरु, नीरु' भरु | संवरि णिरु' लोयणह वहंत पावासु बहुकजि गमहि तहि " परिभमइ, अणकियs" णियs" पउयणि सुंदरि ! हु" वलइ ॥१०२॥ 12 ते य विएसि" फिरंतय "वम्महसरपय, 16 17 णियघरणिय सुमरंत" विरह सवसेय कय" । दिवसरयणि यिदईय" सोय असहंत भरु, 20 जिम तुम्हहि " तिम" मुंधि" पहिय झिज्झंति" रुि ॥१०३॥ 1 C पसइच्छि; B पसियच्छि । 2 A माणुय | 6 B लोयहं । 7 A वतु । 8 A णीरु । 9 11 A C अकियइ । 12 C नियय । 13 B नहु । 17 B किय । 18 C°दइय । 19 16 B सुयरंत । 21 C 22 B झिज्झत । ४१ 3 C करु। 4 C संवरु। 5 A गितु । B पावासुयह । 10 AC तह | 14 C वियसि । 15 A वम्हह° । 20 A तिव । B तुम्हह । [ टिप्पनकरूपा व्याख्या ] पुनः प्रक्ष ( क्ष्य) ते । यदि द्रव्यं हारितं भवति तदा जित्वा पुनः प्राप्यते । परं पथिक ! प्रियस्य विरक्तं चित्तं कथं व्यावर्त्यति (र्त्तते ॥ १०१ ॥ [१०२] हे सुन्दरि ! स्थिरा भव । मनो मार्गे धर । लोचनाभ्यां वहन्नीरं संवर । प्रवासिनो बहुकर्मणि गच्छन्ति भ्रमन्ति च । मत्कृ ( अ ) ते प्रयोजने न व्याघुटन्ति ॥ १०२ ॥ [१०३] ते च विदेशे भ्रमन्तः, मन्मथरार महता निजगृहिणी [:] स्मरन्तः, विरहेण वसी (शी) कृताः, दिवसरात्रौ निजदय (य) ताशोक भरमसहन्तः, यथा यूयं तथा नितरां पथिका अपि क्षीयन्ते - दुर्बला भवन्ति ॥ १०३ ॥ 吞吞吞吞不 [ अवचूरिका ] 敬敬敬敬敬 (रुक्षं) भवति तदा तैल्येनाभ्यङ्ग्यते-मर्द्यते, अथ द्रविणं हार्यते पुनरपि जित्वा भिव्यते - प्राप्यते । हे पथिक ! प्रियस्य विरक्तं हृदयं कथं व्यावर्त्तते ॥ [ १०२ ] पथिको भणति - हे प्रसृताक्षि ! मनो धीरय, मार्गे धर, लोचनाभ्यां वहन्नीरं नितरां संवर । पथिका बहुकायें गच्छन्ति, तत्र परिभ्रमन्ति । अकृते निजप्रयोजने हे सुन्दरि ! न वलन्ति - न व्याघुक्यन्ति ॥ Jain Education International [ १०३] ते च विदेशं भ्रमन्तो मन्मथशरप्रहता निजगृहिणीः स्मरन्तो विरहेण वशीकृताः, दिवसरात्रौ निजदयिताशोकभरमसहन्तः, यथा यूयं तथा नितरां पथिका अपि क्षीयन्ते - दुर्बा भवन्ति ॥ सं० ६ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy