SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ४२ सन्देश रासक er' aण आयन्निवि दीहरलोयणिहिं', पढिय' अडिल' वियसेविणु मयणुक्कोयणिहिं । [ अर्द्धम् । ] * जइ मइ णत्थि णेह ताकं तहं, पंथिय कज्जु साहि मह कंतहं । जं' विरहग्ग मज्झ 'णक्कंतह, हियउ हवेइ मज्झ कंतह ॥ १०४ ॥ [ अडिल्लुच्छन्दः । ] 1 C पहिय । 2 A °लोयणिहि । 3 A पढि अडि° । 4 C अडिल | 6A पंथि कज्ज | 7 A जइ । 8 B तह । 9 B मज्झु हु; [ द्वितीय प्रक्रम 5 A णेहु णत्थि । [ टिप्पनकरूपा व्याख्या ] [१०४ ] एतद् वचनमाकर्ण्य दीर्घतराक्षा ( क्ष्या) मदनोत्कौकुच्यया अडिल्ला पठिता । AC कंतह | संदेह (श) रासकोऽयमिति ग्रन्थभावं सूचयन्नाह - यदि कान्तस्य मयि स्नेहो नास्ति, तथापि मम कान्ताय, कार्य-संदेशकं साधय - कथय । यद् विरहाग्निर्मम कान्तस्य, अन्यच्च मम हृदयं ज्वालयति, न कान्तस्य - एकोऽर्थः । यदि तस्य स्नेहं (हो) मयि नास्ति, इत्यहं 'ताकं' देशीत्वात् तर्कयामि । तथापि पथिक ! मम कान्ताय कार्य - संदेशकं साधय - कथय । प्राकृतत्वात् षष्ठीस्थाने चतुर्थी । यद् विरहाग्निर्मम मध्यम्, आनक्रान्तं - नासिकान्तं यावत्, नका (क्ता) न्तं - अहर्दिवसं रात्रिप्रान्तं हृदयं ज्वालयति - द्वितीयोऽर्थः ॥ १०४ ॥ अलिच्छन्दः । लक्षणं यथा उप इक्कु जमक्कु जि दीसइ, अडिलछंदु सु बुहहि सलीसइ ॥ अडिल्लुच्छन्दोलक्षणम् - चतुःपदेषु एक सहक्षो ज (य) मको भवति । स विबुधैः अलिच्छन्दः कथ्यते ॥ Jain Education International [ अवचूरिका ] [ १०४ ] एतद्वचनमाकर्ण्य दीर्घतराख्या (दया) मदनोस्कोकुच्यया, अडिल्ला पठिता । संदेशरासकोऽयमिति ग्रन्थभावं सूचयति - यदि कान्तस्य मयि स्नेहो नास्ति इत्यहं 'वाकं ' देशीस्वात् - तर्कयामि, तथापि पथिक ! मम कान्ताय, कार्य - संदेशकं साधय - कथय । प्राकृतत्वात् षष्ठीस्थाने चतुर्थी ॥ For Private & Personal Use Only द्वितीयपक्षे-यद्विरहानिर्मम मध्यम्, आनक्रान्तं नासिकां यावत्, नक्तान्तं - महोदिवस रात्रिप्रान्तम् हृदयं ज्वालयति - द्वितीयोऽर्थः ॥ www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy