Book Title: Sandesha Rasaka
Author(s): Abdul Rahman, Jinvijay, H C Bhayani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 207
________________ ५० सन्देश रासक मयणसमीरविहुय' विरहाणल' दिट्ठिफुलिंगणिग्भरो, दुसह फुरंत तिव्व मह हियइ निरंतर झालं दुद्धरो । अणरइछाछित्तु पच्चिइ तज्जइ ताम दड्ढए', इहु अच्चरिउ तुझ उक्कंठि सरोरुह अम्ह वढए ॥ १२० ॥ 10 खंधउ दुवइ" सुणेवि" अंगु रोमंचियर, णेय पिम्म" परिवडिउ" पहिउ मणि* रंजियउ" । तह "पय जंपइ मियनयणि सुणिहि " धीरि" खणु", किहु पुच्छउ ससिवयणि पयासहि" फुड " वयणु ॥ १२१ ॥ 1 A °विहूय° । 2 B हालि । 3 B C दुसहु फुरंतु । 4 C हियय । 5 B झालं । 6 C दुद्धरे । 7 B दइयए । 8 A तुम्ह । 9 C सरोसहु | 10 A दुवेइ । 11 B सुणे विणु । 12 B पिभु। 18 C परिवडियउ । 14 A मण । 15 B रंचियउ । 16 A C तह जंपइ । 17 A सुण तह; C सुहि । 18 C धीरयसु । 19 A C खण | 20 B पयासइ । 21 B फुडु । * [ टिप्पनकरूपा व्याख्या ] [ १२० ] मदनसमीरणेन विधूतो विरहानलो वर्त्तते । कीदृशः - दु (ड) ष्टिफुलिंगैः निर्भरः - भृत इत्यर्थः । तीव्रं मम हि (ह) दये स्फुरन् ज्वलन् । पुनः कीदृशः - नि[रं ]तरज्वालादुर्धरः । पुनः- अरतिरक्षायुक्तः । मां परलोकाय प्रेरयति । तदकुर्वन्तीं तर्जयति वर्द्धते । परमेतदाश्चर्य तवोत्कण्ठया सरोरुहं वर्द्धते । अग्नौ कमलं कथं वर्द्धते ? - अत्र तु सरोरुहं श्वासः ( श्वासम् ) ॥ १२० ॥ [ द्वितीय प्रक्रम [१२१] स पथिकः खन्धकं दुपदीं च श्रुत्वा, अङ्गे रोमाञ्चकशुको बभूव । तथा प्रेमो (म) न गतः (तम् ) । तया पथिकस्य मनो रञ्जितः (तम्) । तथापि हे मृगनेत्रे ! मनो धीरय (य) त्वा कानिचित् पदानि जल्प । पुनः, तथाऽहं किञ्चित् पृच्छामि । यदि शशिवदने ! स्फुटं प्रकटं प्रजल्पसि ॥ १२१ ॥ 冬冬冬冬冬 ww 夺个个交 Jain Education International [ अवचूरिका ] [ १२० ] मदनसमीरणेन विधूतो विरहानलो वर्त्तते । कीदृशः - दृष्टिस्फुलिङ्गैर्निर्भर: - भूत इत्यर्थः । तीव्रं मम हृदये स्फुरन् ज्वलन् । पुनः कीदृशः - निरन्तरज्वालादुर्धरः । पुनररतिरक्षायुक्तः । मां परलोकाय प्रेरयति । तदकुर्वन्तीं लज (तर्ज) यति वर्द्धते दहति च । परमेतदाश्वर्यं तवोत्कण्ठया सरोरुहं वर्द्धते । अत्र तु सरोरुहं श्वासम् ॥ [ १२१] स्कन्धं द्विपद च श्रुत्वा अङ्गं रोमाञ्चितम् प्रेम नैव परिपतितम् । पथिको मनसि रञ्जितः । तां प्रति जल्पति - शृणु, क्षणं धीरा भव, हे शशिवदने ! किमपि पृच्छामि, स्फुटं - प्रकटं यदि प्रकाशयसि || द्विपदीछन्दोलक्षणं यथा - “पढमगणे कलछकं, चउक्कला पंच हुंति कमलंता । गुरुमज्झसब्बलहुया, दुवईए बीयछहंसा ॥" For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282