SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ५० सन्देश रासक मयणसमीरविहुय' विरहाणल' दिट्ठिफुलिंगणिग्भरो, दुसह फुरंत तिव्व मह हियइ निरंतर झालं दुद्धरो । अणरइछाछित्तु पच्चिइ तज्जइ ताम दड्ढए', इहु अच्चरिउ तुझ उक्कंठि सरोरुह अम्ह वढए ॥ १२० ॥ 10 खंधउ दुवइ" सुणेवि" अंगु रोमंचियर, णेय पिम्म" परिवडिउ" पहिउ मणि* रंजियउ" । तह "पय जंपइ मियनयणि सुणिहि " धीरि" खणु", किहु पुच्छउ ससिवयणि पयासहि" फुड " वयणु ॥ १२१ ॥ 1 A °विहूय° । 2 B हालि । 3 B C दुसहु फुरंतु । 4 C हियय । 5 B झालं । 6 C दुद्धरे । 7 B दइयए । 8 A तुम्ह । 9 C सरोसहु | 10 A दुवेइ । 11 B सुणे विणु । 12 B पिभु। 18 C परिवडियउ । 14 A मण । 15 B रंचियउ । 16 A C तह जंपइ । 17 A सुण तह; C सुहि । 18 C धीरयसु । 19 A C खण | 20 B पयासइ । 21 B फुडु । * [ टिप्पनकरूपा व्याख्या ] [ १२० ] मदनसमीरणेन विधूतो विरहानलो वर्त्तते । कीदृशः - दु (ड) ष्टिफुलिंगैः निर्भरः - भृत इत्यर्थः । तीव्रं मम हि (ह) दये स्फुरन् ज्वलन् । पुनः कीदृशः - नि[रं ]तरज्वालादुर्धरः । पुनः- अरतिरक्षायुक्तः । मां परलोकाय प्रेरयति । तदकुर्वन्तीं तर्जयति वर्द्धते । परमेतदाश्चर्य तवोत्कण्ठया सरोरुहं वर्द्धते । अग्नौ कमलं कथं वर्द्धते ? - अत्र तु सरोरुहं श्वासः ( श्वासम् ) ॥ १२० ॥ [ द्वितीय प्रक्रम [१२१] स पथिकः खन्धकं दुपदीं च श्रुत्वा, अङ्गे रोमाञ्चकशुको बभूव । तथा प्रेमो (म) न गतः (तम् ) । तया पथिकस्य मनो रञ्जितः (तम्) । तथापि हे मृगनेत्रे ! मनो धीरय (य) त्वा कानिचित् पदानि जल्प । पुनः, तथाऽहं किञ्चित् पृच्छामि । यदि शशिवदने ! स्फुटं प्रकटं प्रजल्पसि ॥ १२१ ॥ 冬冬冬冬冬 ww 夺个个交 Jain Education International [ अवचूरिका ] [ १२० ] मदनसमीरणेन विधूतो विरहानलो वर्त्तते । कीदृशः - दृष्टिस्फुलिङ्गैर्निर्भर: - भूत इत्यर्थः । तीव्रं मम हृदये स्फुरन् ज्वलन् । पुनः कीदृशः - निरन्तरज्वालादुर्धरः । पुनररतिरक्षायुक्तः । मां परलोकाय प्रेरयति । तदकुर्वन्तीं लज (तर्ज) यति वर्द्धते दहति च । परमेतदाश्वर्यं तवोत्कण्ठया सरोरुहं वर्द्धते । अत्र तु सरोरुहं श्वासम् ॥ [ १२१] स्कन्धं द्विपद च श्रुत्वा अङ्गं रोमाञ्चितम् प्रेम नैव परिपतितम् । पथिको मनसि रञ्जितः । तां प्रति जल्पति - शृणु, क्षणं धीरा भव, हे शशिवदने ! किमपि पृच्छामि, स्फुटं - प्रकटं यदि प्रकाशयसि || द्विपदीछन्दोलक्षणं यथा - “पढमगणे कलछकं, चउक्कला पंच हुंति कमलंता । गुरुमज्झसब्बलहुया, दुवईए बीयछहंसा ॥" For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy