SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पद्य ११६-११९] सन्देश रासक पहियवयण आयन्निव पिम्मविओइरिय', ससि उसासु दीहुन्हउ पुण खामोयरिय', अंसुकणोहु कवोलि जु किम्मई कुइ रहइ, णं विहुमपुंजोवरि मुत्तिउ सुइ सहइ । कहइ रुवई विलवंती पियपावासहई', __ भणई कहिय" तह पियह इकु खंधउ दुवई ॥११८॥ मह" हिययं "रयणनिहीं, महियं गुरुमंदरेण तं णिच्ची । उम्मूलियं असेसं, सुहरयणं कड्डियं" च तुह पिम्मे ॥ ११९ ॥ ____ 1 A वयणु। 2 C आयनवि। 3 A विउइरिय; B वियोउरिय। 4 A खामोइरिय । 5 C कउलि; B कवोलिहि। 6 C केमइ । 7 B महई। 8 B सयइ। 9 C पावासहय; B पवासह । 10 B भणई। 11 B कहिय सहिय तर । 12 A इक; B इत्थकु। 13 C दुवय । 14 B मम। 15 C रइणि°| A आदर्श 'महियं तुह विरहमंदरे णिचं ।' एतादृशः पाठः। 16 C रइणं; B रयणा । 17 A B कड्डियाई। [टिप्पनकरूपा व्याख्या [११८] पथिकवचनं श्रुत्वा प्रेमिवियोगितया क्षामोदर्या दीर्घोस्न(ष्ण)श्वासो मुक्तः । तस्मिन्नवसरे अश्रुकण(णो) यः कोऽपि कपोले तिष्ठति, तन्मन्ये विद्रुमपुोपरि मौक्तिकं सो(शोभते । ततः प्रियप्रवासहता रोदिति विलपन्ती पथिकाय कथयति-एकं स्कन्धकं दुवइयं च प्रियं वदेः॥ ११८॥ [११९] मम हि(होदयमेव रतनिधिः। तत् तव गुरुविरहमन्दरेण नित्यं मथितम् । उन्मूल्य सुखरत्नं समग्रं निष्कासितम् ॥ ११९ ॥ द्विपदीछन्दः । तल्लक्षणम् - पढमगणे कलछक्कं चउक्कला पंच हुति कमलंता । गुरुमज्झसव्वलहुया दुवईए बीयछटुंसा ॥ १ ॥ *** [अवचूरिका] Re [११] पथिकवचनं श्रुत्वा प्रेमविउ(यो)गतया क्षामोदर्या दीर्घोष्णः श्वासो मुक्तः । तस्मिन्नवसरेऽश्रुकणो यः कोऽपि कपोले तिष्ठति, तन्मन्ये विद्रुमपुोपरि मौक्तिकं शोभते । ततः प्रियप्रवा. सहता रोद(दि)ति बिलवं(पं)ती पथिकाय कथयति-हे पथिक ! एकं स्कन्धकं दुवयं च प्रियंभतारं वदेः॥ [११९] मम हृदयमेव रत्ननिधिः । तत्तव गुरुबिरहमन्दरेण नित्यं मथितम् । उन्मूल्य सुखरवं निष्काशितम् ॥ सं. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy