SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २८ सन्देश रासक पहिउ भणइ कणयंगि कहह किं रुन्नयण, झिजंती णिरु दीसहि उब्विन्नमियनयण ॥ ६८ ॥ जसु णिग्गमि रेणुक्करडि, कीअ ण विरहदवेण । किम' दिज्जइ संदेसडउ ं, तसु णिडुरइ मणेण ॥ ६९ ॥ * [ * पाणी तणइ विउ, कामही फुट्ट हिआ । जइ इम माणसु होइ, नेहु त साचउ जाणीयइ ॥ किंतु कहिव्व भंति विणु, धू पंथिय जाणाई । अज्जइ जीविउ कंत विणु, तिणि संदेसइ काई ॥ ] 10 जसु पवसंत ण पवसिआ, मुइअ' विओइ ण जासु । लज्जिज्जर संदेसडर, दिंती पहिय पियासु ॥ ७० ॥ [ द्वितीय प्रक्रम 1 A मयणोविन्नवयणि । + 'किं झिजहि दिणरयणि उव्विन्निय मियनयण' C आदर्शस्थितमेतत्पाठान्तरम् । 2 B रेणुकरड; C रेडुक्करडि । 3 C कइय; B णि । 4A किव । 5 A °संनेहडउ | 6 B निहुर | 7 C पवसंतु; 'B पविसंत । 8 B पविसिया । B विजय न; C वियउइ न | 9 C मुईअ; B मुई। ने एतद् दोधकवृत्तं A आदर्श उपलभ्यते, परं तत्र नास्योपरि अवचूरिका लिखिता लभ्यते, अतः प्रक्षिप्तमेवेदं प्रतिभाति । f इदमन्यद् दोधकवृत्तं केवलं C आदर्शे समुपलभ्यते । परं तत्रापि नास्योपरि टीप्पनरूपा व्याख्या, अवचूरिका वा कृता लभ्यते, अत इदमपि प्रक्षिप्तमेव ज्ञायते । 10 [ टिप्पनकरूपा व्याख्या ] संदेशकं प्रियाय तुच्छाक्षरैः जल्पामि । पथिको [भ]णति - हे कनकाङ्गि ! कथय । रुदनेन किम् ? | उद्विग्नमृगनेत्रे ! नितरां षि (खि) द्यमाना दृश्यसे ॥ ६८ ॥ [ ६९ ] ततः सा जीवनेऽपि सल [ज] त्वं प्रकटयन्ती प्राह-यस्य निर्गमे विरहदवेनाहं रेणूत्करं - भस्मपुत्रं न कृता । अतस्तस्मै निष्ठुरेण मनसा संदेशकः कथं दीयते ॥ ६९ ॥ Jain Education International 不不不不不 [ ७०] यतस्तमेवार्थ दृढयन्नाह - यस्य प्रवसतो न प्रवि (व) सिता । अन्यच यस्य वियोगे न मृता । अतस्तस्मै प्रियाय संदेशकं ददती लज्जे ॥ ७० ॥ [ अवचूरिका ] 冬冬茶茶茶 शकं प्रियाय तुच्छाक्षरैर्जल्पामि । पथिको भणति हे कनकाङ्गि ! कथय, रोदनेन किम् ? । उद्विग्नमृगनेत्रे ! नितरामत्यर्थं खिद्यमाना दृश्यसे ॥ [ ६९ ] ततः सा जीवनेऽपि, सजल ( सलज्ज ) त्वं प्रकटयन्ती प्राह- तस्य निर्गमे विरहदवेनाहं रेणूत्करं भस्मपुत्रं न कृता । अतस्तस्मै निष्ठुरेण मनसा संदेशकः कथं दीयते ॥ [ ७० ] यतस्तमेवार्थं दृढयन्नाह - यस्य प्रविश (वस ) तोऽपि न प्रवि (व) सिता । अन्यच्च यस्य वियोगे न मृता । अतस्तस्मै संदेशकं ददती लज्जे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy