SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६ सन्देश रासक [ द्वितीय प्रक्रम रयणीतमविवणो' अमियंझरणो 'सपुण्णसोमो य । अकलंक माइ वयणं वासरणाहस्स पडिबिंबं ॥ ३३ ॥ 'लोयणजयं' च णज्जइ' रविंददल दीहरं च राइछं । पिंडीरकुसुमपुंजं तरुणिकवोला कलिज्वंति ॥ ३४ ॥ कोमल मुणालणलयं" अमरसरुप्पन्न बाहुजुयलं" से " । ताणते करकमलं ज्जइ " दोहाइयं परमं ॥ ३५ ॥ सिहणा सुयण-खला" इव थड्डा निच्चुन्नया य मुहरहिया संगमि सुयणसरिच्छा आसासहि" बे वि अंगाई ॥ ३६ ॥ 13 14 1 C° विद्दमणो । लोअ° । 6 C जुअं । नलयं B लियं । 15 B आसासइ 2 B य पुण्ण; C सपुन्न। 7 B णजई। A 8 कवोलं । 11 A जुवलं । 12 B च। [ टिप्पनकरूपा व्याख्या ] [३३] तस्या वदनं वासरनाथस्य प्रतिबिम्बवद् रराज । कीदृशम् ? - रजनीतमविद्रावकः, अमृतस्रावी, संपूर्णः अकलङ्को यः सोमो मात्रं उपमा ॥ ३३ ॥ B'माय' । 4 C इणं । 5 C 9BC ●मिणाल° । 10 A 13B जई । 14 C कला | [ ३४ ] अहमेवं मन्ये - तस्याः स्त्रियाया लोचनयुगं दीर्घतरं रागाढ्यं अरविन्ददलं जिग्य (जय ? ) ति । दाडिमीपुष्पगुच्छं तस्या [:] कपोलो (लौ) जिग्य (जय )तः ॥ ३४ ॥ [३५] अहमेवं मन्ये-तस्या बाहुयुगलम्, अमरसरउत्पन्नं कोमलं मृणालनलकम्, पद्मसरसः संभूतस्वर्णकमलं भूमिमध्यदण्डं जिग्य ( जय ? ) ति । तयोः बाह्रोः प्रान्ते यत् करकमलं तद् द्विधाभूतं पद्मं ज्ञायते ॥ ३५ ॥ [ ३६ ] तस्या नाइ (य) कायाः कुचौ खजनखलू (लौ) इव शोभतः । खलोपमानं कथम् ? - स्तब्धौ नित्योन्नतौ मुखरहितौ । अप्रसूतत्वात् । सङ्गमेनान्योऽन्यमिलितेन स्वजनसदृक्षौ । किं कुर्वतौ ? - द्वावपि अङ्गानि आश्वासयन्तौ ॥ ३६ ॥ [ अवचूरिका ] 冬冬冬冬冬 [ ३३ ] तस्था वदनं वासरनाथस्य प्रतिबिम्बमिव रराज । कीडशम् ? - रजनी तमो विद्वावको. मृतस्रावी । सम्पूर्णसोमस्य अकलङ्कमात्रा वासरनाथस्योपमा नान्या ॥ 吞吞吞不 [ ३४ ] यस्था लोचनयुगलमरविन्ददलं दीर्घतरं रागाढ्यं शोभते । पिण्डीर कुसुमपुअवद् दाडिमीपुष्पगुच्छवत् तस्याः कपोलौ दृश्येते ॥ Jain Education International [ ३५ ] तस्या बाहुयुगलं अमरसरउत्पन्नं मानसशरः संजातं मृणालनलकं मिथः स्वर्णकमलस्य भूमिमध्यस्थदण्डमिव कोमलं शोभते, तयोर्बाहु (ह्रोः) यस्करकमलं तद् द्विधाभूतपद्ममिव ज्ञायते ॥ [ ३६ ] तस्या[:] कुचौ स्वजनखलाविव शोभतः । खलोपमा [न] माह - स्तब्धौ कठिनौ नित्योव्रतौ, अप्रसूतत्वात्, मुखरहितौ । तथा च सङ्गमे मेले स्वजनसदक्षौ । यतो द्वावप्यङ्गान्यास्वा • श्वासयतः । अथवाऽन्तरबाह्याने आश्वासयतः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy