SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सन्देश रासक * { पहिउ भणइ बिवि दोहा तसु सु वियङ्कपरि । इकु मणि विंभउ थियउ कि रूविणि' पिक्खि करि ॥ * किं नु पयावइ अंघउ अहवि वियलु आहि । जिणि एरिसि' तिय णिम्मविय ठविय न अप्पह पाहि ॥ * } पद्य २९-३२ ] 'अइकुडिलमाइपहुणा विविहतरंगिणसु सलिलकल्लोला । किसणत्तणंमि अलया' अलिउलमाल व्व रेहति ॥ ३२ ॥ * 1 C किं । 2 B रुवणि । 3 C अंधुलउ | 4 B एरिस । 5 C अप्पहु । [ * एतद् दोधकयुगलं B C सञ्ज्ञके आदर्शद्वये लभ्यते, परं A आदर्शे नोपलभ्यते । अत एतस्याव - चूरिकाऽपि न विद्यते । क्षेपकप्रायमिदम् । ] 6 B अय° । 7 A तरंगंसु । 8 A अलिया । दोधकच्छन्दः । तल्लक्षणम् - [ टिप्पनकरूपा व्याख्या ] तेरह मत्ता विसमपय, सम एगारह मत । इहु जाणिज्जहु दोहडउ, अन्न म करिजहु वत्त | प्रथम- तृतीयपदे [यो ] दशमात्रे भवतः । द्वितीय चतुर्थे पदे एकादशमात्रिके भवतः । इति दोधकः ॥ १५ * अतः परं पथिकचेष्टामाह-पथिकस्तां दृष्ट्वा दोधकद्वयमाह - 'पहिउ' - पथिक [:] द्वौ दोधको भणति । तस्यां विदग्धपरिणा एकः मनसि विस्मयो जातः । तां रूपवतीं प्रेक्ष ( क्ष्य) अहं एवं मन्ये- किं नु प्रजापतिः अन्धः, अथवा षण्ढः ? | यदेतादृशीं if निर्माय येनाSSत्मपार्श्वे न स्थापितेति । * 零零零不夺 [३२] देवीवर्णनं चरणाद्, नारीवर्णनं शिरसः । अत आह-अतिकुटिलमात्रा प्रधानाः । यथा तरङ्गिणीषु सलिलकल्लोला वक्राः । कृष्णत्वे अलिकुलमाला इव । एवंविधास्तस्या अलकाः शोभन्ते ॥ ३२ ॥ Jain Education International [ अवचूरिका ] 茶茶茶茶茶 [३१] कुसुमस (श) रायुधं रूपनिधिर्विधिना गरिष्ठा निर्मिता । तां प्रेक्ष्य पथिकेनाष्टौ गाथा भणिताः । छन्दो यथा ' तेरह मसा विसमपय, समएगार [ह मत्त ।' इत्यादि ] । [ ३२ ] देवीवर्णनं चरणाद्, नारी० शिरसः । अत भाह - तस्या अलका [:] शोभन्ते । ? - अतिकुटिलमात्रया प्रधानाः, तरङ्गिणीसलिलकल्लोला इव वाः । कृष्णत्वेनालिकुकमाला इव ॥ • For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy