Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SOSTESSURSES SEGAS
ध्यनामा सानुमानस्ति, स्फुरत्पुन्नागनागपुञ्ज तन्निकुञ्ज सुवेलाख्ययक्षमन्दिरवामभित्तिभागप्रवरविवरान्तराले स्मरापस्मारापहारिण्यस्तरुणजनमनोहारिण्यः पातालतरुण्यः साहसिकशिरोमणेर्भवादृशस्योपभोग्यतां यास्यन्तीति । तद्गिरं कन्दर्पदर्पप्रसर्पिकां श्रुतिविषयीकृत्य नृपभूविषयविवशः सुहृत्रययुतः पितुरनाख्याय कपालिना सह प्रतिष्ठमानो मित्ररभाष्यत-कुमार ! वसुन्धराधार ! नीतिविचारचतुरास्मिन्नपरिचिते त्रिदण्डिनि विश्वासः कत्तुं न युज्यते, यतः-न नारीषु न मूर्खेषु, न विराद्धेषु शत्रुषु । न चाविज्ञातशीलेषु, विश्वसन्ति विपश्चितः ॥ १॥ इत्थं सुहृद्वचनशकुननिपिद्धोऽपि धराधिपसुतस्तेन सह गच्छन् यक्षसविधमनीयत । अथ द्रव्येणोपादाय छागचतुष्कमेकैकं तेभ्यश्चतुर्यो वितीर्यानार्यचरितस्तानुवाच-भो भो उत्तरसाधका ! युष्मामिः साध्यसिद्धये पूर्वं पूजितस्यास्य यक्षस्य पुरश्चन्दनचर्चितानजान् व्यापाद्य बलीकृत्य चक्षुषी निमील्य च पादयोर्लगनीयं, नचान्यथेदं वचः करणीयमिति । राजपुत्राय॑स्त्रि|भिरविवेकिभिस्तथैव तद्वचो व्यरचि रचिताञ्जलिभिः । शङ्खावदाताशयेन शङ्खन तु विमृष्टं, हहा मूढाः पातकनिवासया जीवहिंसया कथमेते सिद्धिमिच्छन्ति ?, सिद्धयस्तु धर्मादेव जायन्ते नेतरया(था) । अहह पापात्मानः कथं क्षणसुखाथै प्राणिवधमाचरन्ति ? । यदुक्तम्-खणमित्तसुक्खकजे, जीवे निहणंति जे महामूढा । हरिचंदणवणसंडं, दहति । ते छारकजम्मि ॥१॥ इति विचार्य शङ्खः कपालिना प्रेरितोऽपि न यक्षार्चामकरोत्, ज्ञाततत्त्वाः कथमपि नोन्मार्गे पदं ददते । अथ तेषां निमीलिताक्षाणां यक्षपदवन्दारुणां त्रयाणामपि राजपुत्रादीनां पाखण्डिपाशः कराल
Jan Education
a
l
For Private & Personal use only

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506