Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्यक
व्यमिति विवादे जाते कान्तो रुष्ट्वाऽत्रैव कदलीगृहे परामुखीभूय तस्थौ, आसन्ध्यं यामद्वयं यावत् प्रसादयन्त्या 8 स० टी. ॥२०३॥
अपि न प्रसीदति स्म प्रियतमः, तद्वियोगेन मम हृदयं ज्वलतीव सहस्रधा भवतीव, ततो मानय मानधनं मे वल्लभमिति, तत्करुणवचनातिहृदयः सागरेन्दुः किन्नरमुपसर्प्य मधुरालापरपहृतामर्षोत्कर्षमकार्षीत् ? अथ सहासं स किनरस्तं व्याजहार-भोस्त्वं मां प्रियावियोगदुःखिनं मानयसि, न जानासि मृगाङ्कलेखाया विरहवैधुर्य, या वराकी भक्ता रक्ता चैकविंशतिवर्षाणि भवता परितत्यजे, हा सा कथं भविष्यतीति जल्पित्वा निजप्रियामुत्सङ्गसङ्गिनी विधाय किंनरस्तस्य पश्यत एव नभस्युदडीयत, अथ किंनर्याः किंकरी प्रकटीभूय तमालपति स्म-मम खामिनी मन्मुखेन त्वामाह स्म-तवोपकारस्य प्रत्युपकारं कत्तुं यद्यप्यक्षमा तथापि मूलिकामेकां पादलेपेनाकाशगामिनीमपरांच
तिलकेन रूपपरावर्तकरीमादाय मामनृणीकुरुष्वेति दत्त्वा सा तिरोदधे । सागरोऽपि खसैन्यमध्यमध्यास्य किंनरमिहथुनप्रेम्णोऽनुस्मरनिति चिन्तयामास,-दृष्टेऽपि भूरिदोषे ये जलरेखासमानकोपभृतः । धन्यास्त एव लोकेन पुनर्म
त्सन्निभाः क्रूराः॥१॥ शतकोटिकठिनमनसाऽनवलोकितदूषणाऽपि यन्मयका । त्यक्ता दयिता तन्मे धुरि रेखाऽधमजनेष्वजनि ॥२॥ एवमभिप्रायं खमित्राय धनमित्राय निवेदयामास, सोपि सागरं व्याजहार-साधु साधुत्वयाऽयं विमशश्चक्रे एतावन्तमनेहसमेषा निर्दूषणापि यद्भवता । सक्ता नाङ्गत्यागं, चक्रे पुण्योदयः स तव ॥१॥ अद्य तु भवता २०३॥ मुक्ता, यावन्न करोति जीवितान्तं सा । तावदिमामाश्चासय, शुष्यदल्लीमिव पयोदः॥२॥ एवं तौ पर्यालोच्य किं
CAM-COLOR-ACCORRESCR-55
Education
a
l
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506