Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 431
________________ Jain Education प्रतापनिर्वापणार्थमिव पङ्करुहां वयस्यः । संहत्य रश्मिनिकरं परितः स्फुरन्तं, द्वीपान्तरे सपदि वासमहो चकार ॥ १ ॥ आकाशवाससदने रजनीरमण्या, विध्यापितः किल हियेव दिनेशदीपः । रागान्नवप्रियतमस्य सुधाकरस्य, सम्भोगयोग| भवसौख्यचिकीर्षयेव ॥ २ ॥ निद्रायमाणविपुलायतनेत्रपत्रा, प्रम्लानवक्रकमला नलिनी नवोढा । अन्तर्निलीनमधुकृनिकैतवेन सा रोदितीव रविभर्तृवियोगदुःखात् ॥ ३ ॥ दुष्टप्रदोषसमयावनिनायकेना - लोके विलुप्तवति सर्वजगज्जनानाम् । खैरप्रचारकरणायतमिश्रनीरै, राज्येऽभ्यषिच्यततरामसतीजनोऽयम् ॥ ४ ॥ तस्मिन् क्षणे तुहिनभानुरसाववाप्य, पूर्वोदयं निजकरैस्तिमिरान्तरस्थैः । सीमन्तिनीजनकटाक्षशरैरिवाशु, चक्रे स्मरातुरमिदं प्रणिहत्य विश्वम् ॥ ५ ॥ तदा सकलपरिच्छदचिन्तां कृत्वा सागरचन्द्रः पल्यङ्के सुप्तो मुहुर्मुहुः करुणाखरं प्रलपन्त्याः किंनर्या ध्वनिरश्रौपीत् । तत उत्थाय कृपाणमादाय निर्भयखान्तो ऽनुशब्दं गच्छन् पत्रलवननिकुअं प्राप्यैकां मृगाक्षीं रखाभरणद्युतिद्योतितदिगन्तां विरहज्वलनजाज्वल्यमानाङ्गीं पुनः पुनरतुच्छां मूर्च्छां गच्छन्तीं शिशिरसमीरेण खयमेव चैतन्यमाप्नुवन्तीं पुरो निरीक्ष्य सागरेन्दुरवादीत्-भद्रे ! मृत्यवे कृतारम्भा किमिति त्वमीक्ष्यसे ?, साप्यूचे - बान्धव ! स कोऽपि जगति पुमान्नास्ति योऽस्मदुःखविभागी सम्पद्यते, परमहं मन्ये परोपकाररसिकाद्भवतः साध्यसिद्धिर्भवित्री, तस्मादाकर्णय यन्मम प्राणेश्वरो हरिप्रभनामा किंनरसुरः, तस्याहं हारावली नामातिवल्लभा वल्लभा, विधिवशात्तेन सह मार्गमागच्छन्त्या ममाकारणकलहोऽजनि यदद्य कामिनि ! कदलीगृहेऽत्र रन्तव्यं, ततो मयाऽभाणि - प्रियतमाद्य सुरगिरिशिखरे क्रीडित tional For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506