Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तत्पाणिग्रहणविरक्तचित्तोऽपि सागरचन्द्रः पितृवचोभङ्गभीरुर्न विवाहविधिं न्यषेधयत् । नैमित्तिकदत्तदिने जनाश्चर्य। कारी तयोः पाणिपीडनमहामहः समजायत । व्यतीते च दशमेऽह्नि सागरदत्तेन तस्यै सप्रसादं निवासाय ददे प्रासादः । तत्र सुखेन निवसन्तीं तां सागरचन्द्रस्तद्दिनादेव सञ्जातानुशयो दुस्वप्नवन्न स्मरति स्म न जल्पति स्म न दृशापि वीक्षते स्म, किन्तु निजदुश्चरितमिव तन्नामापि न प्रकाशयति स्म । सापि कमपि खदोपमपश्यन्ती तत्सम्भाषणमात्रस्याप्यप्राप्त्याऽधिकं खेदमुद्वहन्ती निजदुष्कर्मपरिणतिं परिभावयन्ती वामकरतलतल्पे मुखशशिनं निवेशयन्ती चित्रलेखाssश्वासनवचनान्यशृण्वन्ती हृदयोद्गतविरहहुतभुग्विध्यापनायेव नयनाश्रुपूरं परिमुञ्चन्ती अशनपानविलेपनशृङ्गारादिकमङ्गारप्रकरमिवोज्झन्ती प्रायः स्वस्य मृत्युशरणसरणमेव गवेषयन्ती कृष्णपक्षेन्दुलेखेव सविलक्षा मृगाङ्कलेखा समयं गमयति स्म । ततस्तद्विरहसन्तापोच्छित्तिचिकीर्षया सखीजनः सरसीः सरसीरुहविरहिताः कङ्केलिवनान्युलुञ्चितपलवानि मलयाचलमचन्दनं च चक्रुः, तस्याश्चान्तरः परिकरो रत्यरुचिश्वासरणरणकरूपः प्रियः समभूत्, अपरस्तु बाह्यपरिचारः पटुचाटुपरोऽपि क्षार इव सञ्जज्ञे । कदाचित्सा सदुःखं सखीमेवमाह स्म - मन्मथाग्निपरितप्तमनस्कं, चन्दनेन किमु लिम्पसि गात्रम् ? । अन्तरङ्गवहिरङ्गविधानादन्तरङ्गविधिरेव वलीयान् ॥ १ ॥ एवं दुःखमनुभवन्त्या तया कथमप्येकविंशतिवर्षाण्यतिवाहितानि । अत्रान्तरे श्रीमदवन्तिसेनो राजा चतुरङ्गचमूयुक्तो लाटदेशाधिपजिगीषया चचाल साचलामप्यचलां चालयन्निव । तदा च राज्ञा सादरं सागरदत्तोऽभाष्यत - यन्मया साकं नीतिचतुष्कचातुरी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506