Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 488
________________ सम्यक स.टी. ॥२३॥ SAROSAROSAROSAROORKERMCARR शास्त्रादेः किमप्युपादाय खात्मानं शंमन्यमानाः पुनः 'स्वबोधसंतुष्टा' अनन्तार्थानां शास्त्राणां रहस्यमजानानाः कुतो- |ऽपि किमपि शृङ्गग्राहिकतया ज्ञात्वैतावतापि मनसि परमोत्कर्ष टिभिवद्वहन्तो भवन्ति, यतः-"टिट्टिभः पादहामुत्क्षिप्य, शेते भङ्गभयादिव । स्वचित्तनिर्मितो गर्वः, कस्य न स्यात् सुखप्रदः? ॥१॥” तर्हि ते क्रियाशून्या भविष्य न्तीत्याह-'सुबहुंति' सुबह्वप्यनेकधापि तपःप्रभृतिकृत्येषु 'उद्यच्छन्तः' उद्यम कुर्वाणास्ते 'दर्शनबाह्याः' सम्यक्त्वविकला मिथ्यादृश एवावगन्तव्या इति गाथार्थः॥ ६९ ॥ ज्ञाततत्त्वैस्त्वेवंविधैर्न भाव्यं, किन्तु प्रागुक्तगाथाप्रतिपादितार्थे | सुन्दरवचेष्टितव्यं, तदृष्टान्तश्चायम् - जम्बूवृक्षाइकितो द्वीपो, यस्यास्ति त्रिदशाचलः । कीर्तिस्तम्भ इव प्रोचैर्वनराजिलसल्लिपिः ॥१॥ तत्रास्ति श्री|विदेहेषु, गेहेष्विव वृषश्रियाम् । पूर्वेष्यपूर्वरम्येषु, मणिवत्यां तु नीति ॥२॥ मणिप्राकारसम्भूतज्योतिरस्ततमोभरा। पुरी मणिवती नामाक्षामसजनराजिता ॥३॥ युग्मम् ॥ यां विश्वविश्वसम्भूतश्रीणां श्वशुरमन्दिरम् । विलोक्य कस्य नैव स्याद्विस्मयोत्तानितं मनः ?॥४॥ यस्यां जिनेशप्रासादाः, पद्मरागमणीमयाः । हरन्ति दीपवनणां, सबाह्याभ्यन्तरं तमः ॥५॥ तत्र सुस्थितनामाऽभूच्छ्रेष्ठी श्रेष्ठगुणोलणः । सम्यग्दृक्षु परां कोटिमुवाह श्रावकेषु यः॥६॥ तन्मन्दिरे कर्मकरो, विनयादिगुणाग्रणीः । सुन्दरः सुन्दराचारविचारचतुराशयः ॥७॥ सोऽन्यदा पुण्ययोगेन, मुनीनां सविधे ययौ । तत्र शुश्राव सिद्धान्तरहस्यमिति सुन्दरः ॥ ८॥ जिनपूजनं जनानां जनयत्येकमपि सम्पदो ॥२३॥ O Jan Education CEL a l For Private & Personal Use Only H Dainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506