Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एसिं दुविहपरिन्ना दंसणसुद्धिं करेइ भव्वाणं । सुद्धमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥ 5 व्याख्या-'एषां' सम्यक्त्वभेदानां द्विविधा-सामान्यविशेषात्मकतया परिज्ञा भव्यानां' मोक्षगमनार्हाणां 'दर्श
नशुद्धिं' सम्यक्त्वनैर्मल्यं 'करोति'आपादयति, तसिंश्च 'दर्शने' सम्यक्त्वे 'शुद्धे' अकलुषे 'करपल्लवसंस्थितः' शयकिशलयगतो 'मोक्षो मुक्तिः, यदागमः-"संमत्तंमि उ लद्धे पलियाहुत्तेण सावओ हुजा। चरणोवसमखयाणं
सायरसंखंतरा हुंति ॥१॥” इति गाथार्थः ॥ ६७॥ सा च सम्यक्त्वशुद्धिः कथं स्यादित्याहहसंघे तित्थयरम्मी, सूरिसु रिसीसु गुणमहग्घेसुं । अप्पच्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥ ६८॥
___ व्याख्या-'सङ्के' साधुसाध्वीश्रावकश्राविकारूपे 'तीर्थकरे' श्रीमदर्हति 'सूरिषु' पञ्चविधाचारचारचक्षुरेषु ऋपिषु' साधुषु, एतेषु किंभूतेषु ?-'गुणमहार्येषु' खखानुरूपगुणपूज्येषु 'येषां' विवेकिनां 'नाप्रत्ययो' मनोवाकायै विश्वासस्तेषां चैव 'दर्शनं' सम्यक्त्वं 'शुद्धम् अवदातमिति गाथार्थः ॥ ६७ ॥ ये त्वेवंविधा न स्युस्तेषां । लक्षणमाहजे पुण इय विवरीया, पल्लवगाही सबोहसंतुट्ठा । सुबहुंपि उज्जमंता ते दंसणबाहिरा नेया ॥ ६८॥ व्याख्या-ये पुनः ‘इति' प्रागुक्तप्रकारेण 'विपरीताः' सङ्घादिषु प्रत्यनीकाः 'पल्लवग्राहिणः' कस्यापि कस्यापि
Jan Educator
Konal
For Privale & Personal Use Only
djainelibrary.org

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506