Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 489
________________ R DCRACROSECRECORRECAUSA विपुलाः । काले जलदविमुक्त जलमिव तस्य श्रियः सफलाः ॥९॥ एनमर्थ निधिमिव, सम्प्राप्य मुनिपुङ्गवात सुन्दरो मुदितखान्त, इत्यभिग्रहमग्रहीत् ॥ १० ॥ नार्चयामि जिनं यावद्गन्धाद्यष्टविधार्चया। सामग्र्या न गुरून वन्दे, तावन्नाश्नामि चाशनम् ॥ ११॥ एवं स भावनापूरकपूरैर्वासितान्तरः। नियम पालयामास, निधानमिव दुर्गतः ॥ १२ ॥ प्रकृत्याऽल्पकषायोऽयं, गुरौ देवे च भक्तिभाक् । स्मृतपञ्चनमस्कारो, व्यपद्यत समाधिना ॥ १३॥ पुर्यार तक्षशिलायां स, त्रिविक्रममहीपतेः । राज्ञीसुमङ्गलाकुक्षौ, गर्भत्वेन ह्यवातरत् ॥ १४॥ राज्या निजमुखाम्भोजे, स्वप्ने तद्गर्भयोगतः । प्रविशन् ददृशे पूर्णकलशो मुखसद्दलः ॥ १५॥ प्रतिबुध्य धराभर्तुः, पुरतः परया मुदा । न्यवेद्यत तया स्वप्नो, मनोज्ञसुखकारणम् ॥ १६ ॥ स्वप्नस्य तस्य तेनापि, व्याख्येति प्रतिपादिता । प्रिये ! भावी तनू-IN जस्ते, सम्राट् राष्ट्रौघपालनात् ॥ १७॥ कर्णग्राहं गाहमाने, वाक्ये तस्मिन् नृपप्रिया । जहर्ष समये तस्या, दौहृदः प्रादुरास च ॥ १८ ॥ परिम्लानमुखीं वीक्ष्य, सायमम्भोजिनीमिव । तामादरपरोऽप्राक्षीद्दौहृदं प्रेमतो नृपः ॥ १९॥ साऽप्यूचे नाथ ! भवता, धृतच्छत्रा करेणुगा । अभ्राम्यं पूरयन्त्यर्थैर्दानादीनां मनोरथान् ॥ २०॥ तथैव पूरिते राश्याः, तस्या राज्ञाऽथ दौहृदे। गर्भोऽवर्द्धत पित्रोच, मनोरथमहीरहः ॥२१॥ साऽसूत समये राज्ञी, पुत्रं सुत्रामसनिभम् । विदूरभूरिवाळूर, रत्नस्य द्युतिशालिनः ॥ २२ ॥ तजन्म जनकः श्रुत्वाऽऽनन्दमेदुरितान्तरः । सुत्रामेव |जयन्तेन, तेन पुत्रिषु धुर्यभूत् ॥ २३ ॥ स्थाने स्थाने ततो राजा, मञ्चानुच्चानरीरचत् । प्रशस्तानि खस्तिकान्यतीतन-18 KARNAKACANCIENCE Jain Education anal For Privale & Personal Use Only nelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506