Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 498
________________ स. टी. सम्यक तस्मादाकर्ण्य वर्णानां, पतिरागमनं गुरोः । कर्णकोटरपीयूषपानप्रायं तुतोष सः॥ १४६ ॥ प्रीतिदानेन सन्मान्य, तं राजा पौरलोकयुक् । सूरीन् प्रणन्तुमुद्याने, जगाम निजधामतः ॥१४७॥ दत्त्वा प्रदक्षिणास्तिस्रो, नत्वोर्वीपाकशा॥२३६॥ सनः । गुरून् यथोचिते स्थानेऽकुण्ठभक्तिरुपाविशत् ॥ १४८ ॥ धर्मोपदेशमादेशमशेषानिमिपश्रियाम् । शुश्राव है श्रमणाधीशादमुं श्रवणसौख्यदम् ॥ १४९ ॥ गोसर्गे परमेष्ठिमन्त्रपठनं देवार्चनं वन्दनं, प्रत्याख्यानविधानमागमगिरामश्रान्तमाकर्णनम् । कालेऽर्हद्गुरुसंविभक्तमशनं न्यायेन वित्तार्जनं, शीलावश्यकशीलनेत्यनुदिनं कार्य शुभासेवनम् ॥ १५० ॥ व्याख्यामृतमिदं पीत्वा, स तृप्तीभूतमानसः । दक्षमुख्यस्तमप्राक्षीत् , क्षमानाथं क्षमापतिः ॥ १५१ ॥ भगवन् ! मयका पूर्वभवे किं कर्म निर्ममे । निर्ममेशोऽपि विज्ञाय, ज्ञप्त्यातं प्रत्यवोचत॥१५२॥ सुन्दरस्य भवे भूप,!| यत्वया विधिवत्कृतम् । अर्हतां च गुरूणां च, समाराधनमुत्तमम् ॥१५३॥ तेनैवागण्यपुण्येन, प्राप्तवान् सम्पदा पदम् । सुराणामपि दुष्प्रापं, राज्यानां हि चतुष्टयम् ॥ १५४ ॥ मूलप्रायमिदं पुण्यतरोः खस्य विदांकुरु । भोक्ता स्यतः परं पुष्पसदृशं त्रैदशं सुखम् ॥ १५५ ॥ भवे सप्तमके राजन्नाप्ताऽसि फलमुज्वलम्। सोत्कण्ठाकुण्ठसिद्धिश्रीपशरीरम्भणसम्भवम् ॥ १५६ ॥ श्रीधर्मघोषसूरीणामेवं मुखसरोरुहात् । वचोमरन्दमापीय, भृङ्गवन् मुदितो नृपः॥१५७॥ ततः सम्यक्त्वमूलां स, श्राद्धव्रतततिश्रियम् । अग्रहीद्गुरुपाथोधेरसुरारिरिवोन्मनाः ॥ १५८ ॥ भावशुद्धया गुरून्नत्वा, गत्वा च स गृहं नृपः । सादरं पालयामास, व्रतराज्ञीः प्रजा इव ॥ १५९ ॥ देवे गुरौ च सङ्केच, चैत्योद्धरणकर्मसु । ॥२३६॥ Hann Education intentional For Privale & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506