Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
साम्भरायणः । सोऽपि त्रिविक्रमं भूपं, दत्ताशीरित्यभाषत ॥४०॥ राजन् ! वैशालिकाधीशो, वासवः क्षोणिहवासवः । प्राणेभ्योऽप्यधिका तस्य, कामकीर्त्यभिधाऽऽत्मजा ॥४१॥ धातुर्निर्माणकौशल्यरहस्य केलिवेश्मनः। यस्या विलोकनादेव, मुह्यन्ति त्रिदशा अपि ॥४२॥ सा कन्या त्वत्कुमारस्य, श्रावं श्रावं जनाद्गुणान् । तीव्रानुरागतोऽभ्येति, स्वयंवरकृते कृतिन् ! ॥४३॥ सरित्सरित्पतिं त्यक्त्वा, प्रयात्यन्यत्र किं कचित्? । लक्ष्मीश्चिन्तामणिं चेति, सा विमृश्य समेति हि ॥४४॥ साम्भरायणविप्रस्येति पीत्वा वचनामृतम्। उजगार धराधीशः, सम्बन्धो बन्धुरो हि नः॥१५॥ पितुर्वाचा कुमारोऽपि, परिणीय जहर्प ताम् । गुरूपदिष्टमिष्टं हि, प्राप्यार्थ को न हृष्यति ? ॥ ४६॥ परस्परं परा प्रीतिरजायत तयोभृशम् । उमेशयोरिव यथा, चन्द्रचन्द्रिकयोरिव ॥४७॥ अन्यदा रणसिंहाख्यः, सीमालक्षोणिवल्लभः। त्रिविक्रमाज्ञां नो मेने, मत्तद्विप इवाङ्कशम् ॥४८॥ तस्योपरि खयं राजा, प्रतिष्ठासुदारताडयत् । प्रयाणभेरी दुर्वारकृतान्तस्येव हुकृतिम् ॥४९॥ तच्छ्रुत्वा निर्गतसुखः, शौर्योत्कर्षादमर्षभृत् । समेत्य : पितरं स्माह, याताऽहं तात ! तं प्रति ॥५०॥ प्रस्थाय पितुरादेशात्सोऽन्वितः सबलैबलैः। सांयुगीनो रणं कृत्वा, हेलयैव जिगाय तम् ॥५१॥ पित्रा तेन जितं शत्रु, घनेनेव हुताशनम् । निरीक्ष्य राज्यभारस्य, धुर्यताऽस्य धृता हृदि ॥५२॥ कुमारमङ्कमारोप्य, कुमारमिव शङ्करः । सुधाकिरा गिरा राजा, सादरं व्याजहार तम् ॥५३॥ वत्साहं त्वयि सत्पुत्रे, सर्वकार्यधुरन्धरे । न्यस्य राज्यश्रियं सम्यक्, साधयामि परं पदम् ॥ ५४ ॥ अनिच्छतोऽपि पुत्रस्य,
Hamn Education
For Privale & Personal use only
W
anelibrary.org

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506