Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 486
________________ सम्य० ॥२३०॥ माणो पडिबोहियभवचको नरसुदरसूरी नियपए सव्वगुणोववेयं सीसं ठाविअपंचविहतुलणाए अप्पाणमेवं तोलेइ, सास० टी० चैवंविधाः-"तपसा सत्त्वसूत्राभ्यामेकत्वेन बलेने च। तुलना पंचधा प्रोक्ता,जिनकल्पं जिघृक्षतः॥१॥ प्रथमोपाश्रयस्यान्तो, द्वितीया तद्वहिः स्मृता । तृतीया चत्वरे ज्ञेया, चतुर्थी शन्यवेश्मनि ॥२॥ पञ्चमी पितृवने (श्मशाने पञ्चमी) भीमे, भयसम्भ्रमवर्जिता । विधेयेति महात्मानः, प्राहुः सिद्धान्तवेदिनः ॥३॥ तओ जिणकप्पं पडिवजिय नियदेहेऽवि अप्पडिबद्धो गामे एगराइयं नयरे वीहीकमेण पंचराइयं चिटुंतो पजंते पाययोपगमणमणसणं करिय समाहिणा नरसुन्दररायसूरी सबट्ठसिद्ध विमाणे सुरवरो समुप्पनो । तत्तो मणुस्तभवे अवयरिय सिद्धिसुहं पाविस्सइ-“एवं सयावि नरसुंदरभूमिरायदिटुंतमेयममयं वनिपीय भवा! जीवाइअस्थिवयणेसु कुणेसु बुद्धिं, सम्मत्तसुद्धिवसओ जह होइ सिद्धी ॥१॥ सम्यक्त्वपट्स्थानविषये नरसुन्दरकथा ॥ सम्प्रति सकलशास्त्रार्थ निगमयन्नाहइय सतसट्ठिपयाई उच्चिणिउं विउलआगमारामा । संगहिया इत्थ कार, मंदमईणं सरणहेउं ॥ ६६ ॥ । व्याख्या-'इतिः' परिसमाप्तौ श्रद्धानादिद्वादशमूलद्वाराणामुत्तरप्रकृतिरूपाणि सप्तपष्टि पदानि 'विपुलागमारामात्' विस्तीर्णसिद्धान्तोद्यानादर्थवशात्पुष्पाणीवोचित्य 'अत्र' सम्यक्त्वसप्ततिकायां महाशास्त्रे 'मन्दमतीनाम् ॥२३०॥ माअल्पबुद्धीनां 'स्मरणहेतवे' स्मृतिनिमित्तं मया 'संगृहीतानि' उपात्तानीति गाथार्थः ॥६६॥ एषां परिज्ञानात् किं फलं स्यादित्याह Jan Educatania For Private & Personal use only

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506