Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 438
________________ सम्यक स०टी० ॥२०६॥ FI"अक्षिपक्षम कदा लुप्तं ?, छिद्यन्तेऽत्र शिरोरुहाः। वर्द्धमानात्मनामेव,प्रसङ्गिन्यो विपत्तयः॥२॥ एवमाश्चास्य वनदेवता तिरोदधे, क्रमेण रात्रिरपि विरराम । तदा सागरचन्द्रनामाङ्कितमुद्रारत्नसनाथेन वस्त्राञ्चलेन समन्तात्परिवेष्टय देवकलैककोणके तं सुतमवस्थाप्य वयं स्नातुं वासांसि क्षालयितुं च समीपवर्तिनि पद्मसरसि जग्मे । तस्मिन्नवसरेऽत्यन्तबुभुक्षितेन शुनाऽऽमिपगन्धाकृष्टेन स दारको जगृहे, धिर धिग् इमां कर्मपरिणतिं, न कदाप्यनवकाशः प्राकृतसुकृतदुष्कृतयोः, यतः-"जं जेण किंपि विहिवं अन्नभवे इह भवे य सुहमसुहं। तं सो पावइ जीवो वच्चइ देसंतरं जइवि ॥ ॥१॥धारिजइ इंतो सागरोवि कल्लोलभिन्नकुलसेलो । नहु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामों ॥२॥ ततः स बालकः समीपसरित्तटे शौचार्थमेतस्थ वैश्रमणश्रेष्ठिनः पुरस्तात्तदर्शनतस्तस्य सारमेयस्य वदनादपतत् । तेनापि तत्र प्रवालदलकोमलकरचरणकमलो बालो व्यलोकि, तमादाय जातामन्दप्रमोदो निन्द्रा धनवतीनाम्याः खजायाया ४ आर्पयत, साऽपि तत्कालजातकं(बालक) परासुंदास्या त्याजयित्वा तत्स्थाने तमभिनवं बालकं स्थापयामास. ततस्तजन्ममहस्ताभ्यां पितृवच्चक्रे, संवृत्ते च द्वादशाहे सुरेन्द्रदत्तइतिनामविदधे, तन्माहात्म्याच वैश्रमणः खल्पकालेनैव वैश्रमणतां विभवेनाऽऽशिश्राय, धनवत्यपि निन्दूदोषमुज्झांचकार, ततस्तस्याश्चापरौ नरदेवधनदाभिधी तनयावभूतां, सुरेन्द्रदत्तोऽपि क्रमेण वर्द्धमानश्चारुतारु एवं बभार, पित्रा द्वात्रिंशतं वधूः परिणायितो दोगुन्दुकलीलामाकलयामास । इतश्च भृगाङ्कलेखा देहं वासांसि च प्रक्षाल्य सरोवराद्यावदागता तावदानन्दकन्दलीकन्दं तं तनूभवं तत्रानव ॥२०६॥ Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506