Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
SAMACeR-MARRECALCARSAX
त्यभिगत्य खसार्थे नीत्वा कुलदेवीमिव तामाराधयन् सहकृत्य पुरश्चचाल । साऽपि तत्परिकरोपचारकिञ्चित्सञ्जात
सौख्या यावदस्थात् तावत् सार्थादिन्धनाद्युपहरणाय चित्रलेखा दूरं गता भिल्लैरपजहे। साथैवाहेन सर्वत्र गवेषिताऽ-15 दापि नावापि, पुनरभिनवदुःखा मृगाङ्कलेखा सखीवियोगात्तथा विललाप यथा सर्वोऽपि सार्थोऽत्यर्थ विहस्तोऽभूत् ,
हा प्रियसखि ! सम्प्रति के प्रति खं दुःखं निवेद्य सुखयिष्याम्यात्मानं ? को वा मां त्वां विना दुःखिनीमाश्चासयिता? मया च सह को दुःखं सोढेति विलपन्तीं तां कथमपि संस्थाप्य सार्थवाहः कियद्भिर्दिनैनन्दिनपुरपरिसरे यावत्सार्थ न्यवेशयत् तावल्लाटदेशाधीशितुः श्रीशत्रुञ्जयस्य राज्ञो मित्रेण विजयराजेन मालवकदेशादागतः सार्थोऽयमिति सर्वोsप्यलुण्ट्यत । तस्मिन्नवसरे वाताहतचम्पकलतेव कम्पमानाङ्गी मृगाङ्कलेखा प्रपलाय्योद्यानदेवकुलैककोणे न्यलीयत । तत्र निशीथे सा सिंहारवश्रवणसम्भूतभया रविमिव प्राची तेजस्विनं सुतमसूत, तं खकुलनभस्तलचन्द्रं विलोक्य चन्द्रः समुदियाय, यद्वा सत्पुरुषजन्मनि के नाम नोदयं लभन्ते ? । चन्द्रचन्द्रिकोद्योतितदेवभवने मृगाङ्गलेखा पुत्रजन्म मत्वा विस्मृतदुःखप्रकर्षा जहर्ष । सातमुत्सङ्गिनं विधाय सकष्टमरीत्सी(रोदी)त-वत्साहं निर्भाग्यशिरोमणिस्तव जन्मनि कमुत्सवं करोमि? यदि सम्प्रति त्वत्पिता सविधस्थोऽभविष्यत्तदा देवानामप्याश्चर्यकारिणं महामहमकरिष्यत्, तद्वत्स! गतभाग्यलेखायाः (मृगाङ्कलेखाया) कुक्षौ त्वं किमवातरः? । एवं विलपन्ती सा कथमपि वनदेवतयेति वोधिता-"रिद्धी वा हाणी वा, गरुयाणं न उण दीणहीणाणं । महिमा उवरागोवा, ससिसूराणं न ताराणं ॥१॥
PROCRACRESCROLOGICAL
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506