Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्यक
स०टी०
॥२२३॥
RECRORECASSARE
कार्यकारणभूतं तत्तदस्ति, यथा घटकारणं मृत्पिण्डः, तथा चायं, तस्मात्तथा, अतः अवश्यमस्त्यात्मा, न केवलमनुमानगम्यः, किन्तु ज्ञानदृष्टीनां प्रत्यक्षः, इति येषां धिषणा पोस्फुरीति तेषां सम्यक्त्वस्थानता ज्ञायत इति प्रथम जीवसत्ताख्यं स्थानमिति गाथार्थः ॥ ६॥ ___ अथ द्वितीयं जीवनित्यत्वस्थानखरूपमाहदवट्ठयाइ निच्चो उप्पायविणासवजिओ जेणं । पुवकयाणुसरणओ पज्जाया तस्स उ अणिच्चा ॥६१॥
व्याख्या-इह ोकान्तानित्यवादिन आत्मनोऽनित्यत्वमेव प्रकटयन्ति, तच विचार्यमाणं विशरारुतामावहति; एकान्तानित्यो ह्यात्मा क्रमेणार्थक्रियां कुर्याद्यौगपद्येन वा ?, न तावत्क्रमेण, तस्य द्वितीयक्षणे विनष्टत्वात् , क्रमस्तु क्षणान्तरावस्थायिन एव स्यात् , तथा च सति कल्पान्तेऽपि न तद्विप्रतिपत्तिः, अतो बलादेवापतितं नित्यत्वं, नापि योगपद्येन, खोत्पादवैयग्र्यात्कथं सर्वदेशकालभाविक्रियाऽऽविष्करणं स्यात् , द्वितीयक्षणे विनष्टत्वात् , अतो न | क्रियाकारित्वं, ततः क्रमयोगपद्याभ्यामर्थक्रियाऽकारित्वादवस्तुत्वप्रसङ्गः । नाप्येकान्तनित्य आत्मा, 'अप्रच्युतानुत्पनस्थिरैकखभावं नित्यमिति तु नित्यलक्षणं, तचात्र न सङ्गच्छते, इच्छाद्वेषप्रयत्नप्रसादाद्यकभावपरिहारेण भावान्तरसं|श्रयणाद्वलादापतितमनित्यत्वम् ,एकत्वभावाभावात् ,अत एवाह-दवत्ति अयमात्मा द्रव्यापेक्षया 'नित्यः' शाश्वतो 'येन' हेतुना 'उत्पादविनाशविरहितः' न कदाचिदप्ययमुत्पद्यते विपद्यतेच, अनाद्यनन्तकालावस्थायित्वेन ध्रुवत्वात् , नन्वेवं
॥२२३॥
Hann Educat an interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506