Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 477
________________ सम्मत्तनाणचरणा संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो ससत्तिओ नायतत्ताणं ॥ ६५ ॥ ___ व्याख्या-अर्हद्गुरुतत्त्वेषु सम्यग्भावः-शोभनः परिणामः सुरैरप्यचाल्यः सम्यक्त्वं क्षायकादि, ज्ञायते सचराचरं जगदिति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलरूपं, चर्यते सत्कर्तव्यविशेषोऽनेनेति सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं चरणं, सम्यक्त्वं च ज्ञानं च चरणं च सम्यक्त्वज्ञानचरणानि 'सम्पूर्णः अविकलो 'मोक्षसाधनोपायो' मुक्तिगमनकारणं, प्राकृतत्वादत्र पुंस्त्वं न दोषायेति, यथा साधनेन भूधनः परचकं विजित्य राज्यादिकमासादयते तथाऽनेनोपक्रमेणाऽऽन्तरान् रिपून जित्वा निवृतिपुरीराज्यश्रियमाश्रयति, तस्मात् 'इह' मोक्षसाधनोपाये 'यत्नः' उद्यमः 'स्वशक्तितो निजवीर्यानतिक्रमेण सर्वबलेन युक्तः, केषाम् ?-'ज्ञाततत्त्वानाम् अवगतजिनवचनरहस्यानां, एवमुद्यमवतो मोक्षोपायाख्यं षष्ठं स्थानं स्यादिति गाथार्थः ॥ ६५ ॥षण्णामपि स्थानानां भावार्थो नरसुन्दरकथया कथ्यते, तथाहि___अस्थि समत्थपसत्थकंचणरयणकंतकतिपंतिभासुरसुरसिहरिसेहरदीवे सिरिमंजंबूहीवे पढमहीवे निरंतरच्छेरयपरंपराविचित्ते सिरिभरहखित्ते तरणिव तरुणीमणीमयकंची कञ्चीणाम महानगरी-घण्टापहं जीइ पलोइऊणं, माणिक्कमुत्ताहलजालिकिण्णं। मन्नेइ चित्तंमि जणो बुहोऽवि, जलावसेसं रयणायरंपि ॥ १॥ तत्थ पसत्थसस्थसकलकलाकलियजयसुंदरो नरसुन्दरो राया,-जेणं बाहुमहीहरेण सययं मंथित्तु सवत्तओ, जुझं दुद्धरसायरं Jain Education a l For Privale & Personal use only K ainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506