Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CSCRICCCCCREASCCC
द्वितीयं लक्षणं, 'कर्ता' ज्ञानावरणाद्यष्टकर्मणामुपार्जनादिति तृतीयं लक्षणं, 'भोक्ताच' पुण्यपापयोः उपभोक्तृत्वादिति चतुर्थ लक्षणम् , 'अस्ति ध्रुवं निर्वाणं' सकलकर्मक्षयान्मोक्ष इति पञ्चमं लक्षणं, 'तस्य' निर्वाणस्य 'उपायश्च' उपक्रमः शुक्लध्यानादीति षष्ठं लक्षणम् , एवं षट् स्थानानि । एषां च सम्यकपरिज्ञानादवश्यं सम्यक्त्वस्य सत्त्वं ज्ञायत इति द्वारगाथार्थः ॥ ५९॥ ___ एतेषां षण्णामपि मध्ये प्रथमस्थानकखरूपमाह
आया अणुभवसिद्धो, गम्मइ तह चित्तचेयणाईहिं । जीवो अत्थि अवस्सं पच्चक्खो नाणदिट्ठीणं ॥६॥ ___व्याख्या-इह हि केचिदनादिमिथ्यात्ववासनावासितखान्ताः शाक्यादयः परमार्थावे दिन आत्मानं प्रत्यात्मवैरिणो विप्रतिपद्यन्ते, इत्थं च तदभावमावेदयन्ति, तथाहि-नास्त्यात्मा स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपपञ्चविधप्रत्यक्षेण गृहीतुमशक्यत्वात् , तदभावाच नानुमानादिभिः, यद्यत्प्रत्यक्षं न गृह्यते तत्तन्नास्ति, यथाऽऽकाशकुशेशयं, तथा चायं, तस्मान्नास्त्येवात्मेति । तन्निरासायाह-'आत्मा' जीवः 'अनुभवसिद्धः' खसंवेदनज्ञानानुभूतः, आत्माऽऽत्मनाऽऽत्मानं सुविशुद्धध्यानसंवलितः पश्यति, चैतन्यरूपत्वात्तस्य, अतः प्रत्यक्षीभूतः, तदनुमानगम्यतामप्याह-'गम्मइ'त्ति 'तथा' तेन प्रकारेण 'गम्यते' अवबुध्यते परीक्षकैरिति,कैः?-'चित्तचैतन्यादिभिः' ज्ञानं च चैतन्यं च ज्ञानचैतन्ये आदिशब्दा|त्सुखदुःखेच्छादयस्तैरिति, अत्र साधनं चेदम्-अस्त्यात्मा, चैतन्यसुखदुःखेच्छादिकार्याणां कारणभूतत्वात् , यद्य
Hamn Education HKDgional
For Privale & Personal use only
P
ainelibrary og

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506