Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ सा सुयशसं प्रत्याह स्म-भो निष्कारणवत्सल परमबन्धो! तव कीर्त्तिरायुगान्तं धवलयतु, येन भवता सागरदत्तस्य निःशेष कुलमुद्धृतं, एवं ब्रुवाणा सा सागरेण खवामपार्श्वे सखीसमेतोपवेश्य भाषिता-प्रिये! मद्विरहविधुरया त्वया यहुःखमनुभूतं तन्मया त्वद्वियोगेन तिलतुषाग्रमात्रमपि न सेहे, एतच मम पुण्यमगण्यं यत्त्वं सुरेन्द्रदत्तयुता महक्पथमवतीर्णा । अथ कनकध्वजराजा कनकवाहुनाऽऽत्मरक्षकेण सहितः सागरचन्द्रागमनं निशम्य तत्रैव रथादाययौ, ततो राजा तं सजायं राजकुञ्जरमारोप्य कारितहट्टशोभे खपुरे प्रवेशयामास । मासमेकं सत्कारपुरस्सरमवस्थाप्य स्कन्धावारं च दत्त्वोजयिन्यां राज्ञा सागरचन्द्रः सपरिकरः प्रापितः । सुयशोमुखाद्विज्ञातवृत्तान्तेनावन्तिसेनभूपतिना सागरदत्तेन सह सम्मुखमेत्य सगौरवं पौरजनैः सस्पृहमवलोक्यमानः सागरचन्द्रः पुरं प्रावेश्यत, खगृहं च गत्वा क्षामितमृगाङ्कलेखां मातरमनंसीत् , मृगाङ्कलेखापि गुरुजनं प्रणिपत्य निजावासमाससाद । सागरचन्द्रेणापि सुतसहितेन विविधवित्तव्ययेन जिनभवनविधापनादिधमैरात्मा विध्वस्तपापपङ्कश्चके । सोऽन्यदा युगन्धरनामानं केवलिनमुद्याने समवसृतं श्रुत्वाऽगजदयितायुतस्तत्र गत्वा तं च नत्वोपाविशत् । राजादयोऽपि लोकास्तदा तदुपदिष्टां धर्मकथामिति शुश्रुवुः-"निजकर्मवशाजीवा अधनाः सधना जडाशया अजडाः । सुभगाश्च दुर्भगा अपि भवन्ति पूज्या अपूज्याश्च ॥१॥ मिथ्यात्वमविरतरतिः कषाययोगास्तथा प्रमादश्च । कर्मप्रकृतेर्बन्धनकारणमेतानि जायन्ते ॥२॥ शुभाशुभैः सदा जीवाः, कर्मभिः सुखदुःखिनः । भ्राम्यन्तेऽसारसंसारे, छिद्यन्तां तानि तद्बुधैः ॥ ३॥" JainEducation Aghal For Private & Personal Use Only A lainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506