Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 453
________________ RAMMARCASSAGAURCle हढे निश्चले सति 'मोक्षफलं' मुक्तिसुखफलं ददातीति प्रथमा भावना । 'मुत्तंत्ति 'धर्मनगरे पुण्यपरे दर्शनद्वार मुक्त्वा विहाय 'न प्रवेशो' नान्तर्गमनम् , अपरस्मिन्नपि नगरे गोपुरद्वारं विना प्रवेशो न स्यादिति द्वितीया भावना। 'नंदइ'त्ति 'व्रतप्रासादो' यतिश्राद्धव्रतसौधं 'दर्शनपीठे' सम्यक्त्वस्थटकबन्धे 'सुप्रतिष्ठे' समन्तान्निश्चले 'नन्दति' चिरकालं तिष्ठतीति तृतीया भावना। 'मूलु'त्ति (मूलु इत्यादि ) मूलगुणाः-पञ्च महाव्रतानि उत्तरगुणास्तु पिण्डविशुध्ध्यादयः, ते चामी-"पिंडस्स जा विसोही समिइओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तर-18 गुणमो वियाणाहि ॥१॥" श्रावकस्य तु मूलगुणाः पञ्चाणुव्रतानि उत्तरगुणास्त्रीणि गुणव्रतानि चत्वारि शिक्षात्र-18 तानि, अथवा “पञ्चक्खाणाऽभिग्गह सिक्खा तैव पडिमै भावणौखित्तो । धम्मो चिंता पूयाँ गिहि उत्तरगुण इगुणनउई ॥१॥” एत एव रत्नानि उत्कृष्टत्वादुपादेयत्वाच वसूनि तेषां मूलोत्तरगुणानाम् 'अक्षयं' शाश्वतं निधानमिव निधिरक्षयनिधानं 'दर्शन' सम्यक्त्वं स्यात् , यथा निधानं विना रत्नानां नावस्थितिः तथा सम्यक्त्वमन्तरेण मूलोत्तरगुणानामपि नावस्थानमिति चतुर्थी भावना । 'सम्मत्त'त्ति 'सम्यक्त्वं' क्षायिकक्षायोपशमिकौपशमिकवेदकसास्वादनरूपं सम्यग्दर्शनं अभेदोपचारात्तदेव 'महाधरणी' अशीतिसहस्राधिकलक्षयोजनमानतिर्यग्रज्जुप्रमाणायामा सङ्ख्यातीतद्वीपसमुद्रपरिवेष्टिता भूमिः 'आधारो' निश्चलमवस्थानं, कस्य ?-'चरणजीवलोकस्य' चरणं-चारित्रं तत्प्रधानो यो लोको-विशिष्टतरभव्यप्राणिगणस्तस्य, यथा सचराचरजीवलोकस्य भूमिराधारस्तथा चरणजीवलोकस्य Jain Education a l For Privale & Personal Use Only Hainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506