Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 468
________________ सम्य० ॥२२९॥ Jain Education दोससंभरणं । उक्कीरिव हियए जाव चहुति नेव गुणा ॥ १९० ॥ सयलंतेउरकलिओ पायालहरंमि विविहर्भगीहिं । विलसतो वसुहवई गमेइ वरिसाण सहसाई ॥ १९१ ॥ अह नंदणवणसरिसे कुसुमागरनामगंमि उज्जाणे | सिरिअभयंकरसूरी समोसढो साहुपरियरिओ ।। १९२ ॥ दुल्ललियनिवो सूरिं समागयं जाणिऊण साणंदो । सलिलेहजुओ नमिउं उवविसिय सुणेइ धम्मकहं ॥ १९३ ॥ तथाहि — श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन संसारबन्धन गतैर्न ' तु प्रमादः क्षमः कर्तुम् ॥ १९४ ॥ तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः | प्रमादो हन्याज्जन्मान्तरशतानि ॥ १९५ ॥ तस्मात्प्रमादं निर्द्धय, सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य, द्वादशत्रतरूपिणः ॥ १९६ ॥ मूलं धर्मद्रुमस्यैतद्वारं धर्मपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् | ॥ १९७ ॥ गुणानामेक आधारो, रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कैः १ ॥ १९८ ॥ तद्भोः प्रमादमदिरां त्यक्त्वोपादत्त दत्त शिवसौख्यम् । शुद्धं श्रावकधर्म्म कुकर्म्ममर्माविधं सुधियः ! ॥ १९९ ॥ परतीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम् । सम्यक्त्वभक्तिरक्तिर्भवति हि ते प्राप्नुवन्ति शिवम् ॥ २०० ॥ तत्तो ससिलेहं पर भणति गणहारिणो इमं वयणं । भद्दे ! किं न बुज्झसि जाणंती निययपुत्रभवं ? ॥ २०९ ॥ सिरिसत्तुंजयतित्थे आराहंतीइ पढमजिणरायं । दुल्ललियनिवे कोवं कुणमाणीए तए तइया ॥ २०२ ॥ सम्मदंसण सेवणवसेण पत्ता महासिरी एसा । बुद्धीइ सयलतिहुयण अच्छरेयकारिणीइ फुडं ॥ २०३ ॥ जुयलयं ॥ इय सोऊण गुरूणं वयणं संमत्त For Private & Personal Use Only | स० टी० ॥२२१॥ jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506