Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 448
________________ - - सम्य० ॥२१॥ - -- ESCORRECORRECRUSHBC सुरेन्द्रदत्तमादिदेश-वत्स ! किं संशेषे ?, श्रीमरुदेवानन्दनपदप्रसादादिह ते जननी खयमेव सम्प्राप्ता, सत्कुरु स० टी० | मातृचरणप्रणमनं, भद्रे मृगाङ्कलेखे! तवैष सुतः यस्त्वया यक्षायतने मुक्त आसीत् , स त्वद्भाग्येनात्र समेतः । ततः सुरेन्द्रदत्तः सरभसमुपसृत्य हर्षवशप्रसरन्नयनाम्बुकणैर्मुक्ताफलहारैरिव जननीपदपद्ममर्चयनमश्चक्रे, जनन्याऽपि स निजोत्सङ्गीकृत्य हगानन्दाथकणैः स्नपयन्येव शिरश्चम्बनपूर्वकं खरूपमप्रच्छि, सोऽपि खव्यतिकरं मात्रे निवेदयामास । अत्रान्तरे प्रमोदमेदुरोदरः सुयशास्तं ब्रूते स्म-वत्स! परमोत्सवेन वय॑से, एकाकी खप्रियां काननादिपु शोधयन्नधुना सागरचन्द्रोऽस्य पुरस्याऽऽसन्नवी वर्तते इति निशम्य त्रुध्यत्कञ्चकसन्धिबन्धनरेखा मृगाङ्कलेखा पुलकाङ्कितकाया समवृतत् , ततः सुरेन्द्रदत्तो जननीयुतः सुयशसमाह स्म-बद क मे स जनकः ? समेत इति ब्रुवाणः| सुरेन्द्रदत्तः पौरजनजननीयुतः पितृसम्मुखं प्रतस्थे, सुयशास्तु पूर्व गत्वा सागरचन्द्राय प्रियायाः सुतस्य चागमनं न्यवेदयत्, ततस्तत्रैव प्रियमेलकोद्यानप्रान्ते तेषां कृतविप्रयोगदुःखलीलावहेलो मेलोऽजनि । सुरेन्द्रदत्तस्तु तदैव निजजन्म|दिनं मन्वानः पितुः पादानवन्दत । सागरचन्द्रोऽपि तमात्मजं परिरभ्योत्सङ्गसङ्गिनमासूत्र्य पूगतरुतले उपाविशत् ।। मृगाङ्कलेखया च यमुनेव गङ्गया परमानन्दामृतरसपूरपूरितया चित्रलेखा समाश्लेषि । तदा तु तेषां यत्सुखमजनि IP॥२१॥ तत्कविगिरामप्यगोचरचारि । ततश्चित्रलेखामुखात्पतिचरित्रं श्रोत्रपटेनामृतमिव निपीय भर्तृपदपद्मागविलुठदेहा मृगाङ्कलेखा रुरोद-हा नाथ ! ममाधन्यायाः कृते कथं हुतभुक्प्रवेशाध्यवसायसाहसो मदुचितस्त्वयाऽकारि ?, ततः। - - -- Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506