Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 446
________________ सम्य० ॥२१०॥ Jain Education तान्त इव कुपितः सर्वान् व्यापादयितेति मोहपिशाचग्रहग्रहिलः सर्वत्र बस्त्रमीति स्म । तदा तं तथास्वरूपं निरूप्य हेडम्बनामा निशाचरः कौतुकात्प्रकटीभूयाचष्ट - भोः पुरुष ! किमेषां मृगादीनामुपरि कुप्यसि ?, किमित्येतांच प्रियारूपं पृच्छसि ?, मामेकमेव पृच्छ येन सा गिलिता सुलोचनेति तद्वचनाकर्णने प्रादूर्भूतप्रभूतको पावेशः सागरेन्दुस्तद्विध्वंसनायासिमुद्गीर्य रणाय सम्मुखो बभूव । तदनु द्वयोरपि महदायोधनं समवृतत, परस्परं प्रहरतोर्भग्नावसी, ततः सागरचन्द्रो द्रुममुन्मूल्य यावत्तं शिरस्यताडयत् तावत्स रौद्रमूर्तिर्द्विगुणत्रिगुणतरतनुर्जातः, तं तथा विकरालं वेतालं विलोक्य सागरचन्द्रः पञ्चपरमेष्ठिनमस्कारमहामत्रं सस्मार, तस्मिंश्च स्मृतमात्रे जगाम कापि विपवद्वेतालः । सागरोऽपि गिरिसरः सरित्सु प्रियां शोधयन् क्वापि न तत्किंवदन्तीमात्रमध्याप । ततस्तेन प्रियाप्रास्यभावभवन्महदुःखदुःखितेन दारूणि मेलयित्वा ज्वलनं प्रज्वाल्य झम्पां दित्सुना शिखरिशिखरमारुह्य तारखरं जल्पे भोः ! सर्वेऽपि देवा देव्यश्च शृण्वन्तु - आजन्म निर्दूपणा प्रियप्रणयिनी मया दुःखापाराकूपारे निक्षिप्ता, तस्याश्च नैकमपि वचश्चक्रे, सम्प्रति च तस्याः कापि शुद्धिर्न लेभे, अतो दोषशतमलिनोऽहं सुहुतहुताशने प्रविशामीति यावज्झम्पां दित्सति स्म तावत्सुयशोनाम्ना सिद्धपुत्रकेण स निषिद्ध: - मा कुरुष्वात्मविघातं त्वं, तया दयितया सङ्गत्य सकलकर्माण्युन्मूल्य शिववधूविरो भविष्यसि, अन्यच त्वं सुरेन्द्रदत्तपुत्रण प्रियया च सह सिद्धार्थपुरे प्रियमेलकोद्याने श्रीयुगादिदेवचैत्ये मिलिष्यसि, इदं च तवाभिज्ञानं यदद्यैव भिल्लपल्लीतो नंदा चित्रलेखा तव मिलिष्यति, तां च सह कृत्वा श्रागेव सिद्धार्थ For Private & Personal Use Only स० टी० ॥२१०॥ Minelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506