Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्य०
॥२०७॥
मकरन्दनाम्ना तापसने विलोक्य करुणारसपूर्णेन पृष्टखरूपा निजाश्रमं नीत्वा च कुलपतये दर्शिता। तेनापि पुत्रीतिस.टी. कृत्वातापसान् सह दत्त्वा मन्दरग्रामासन्ने मोचिता,नामान्तः सायं प्रविशन्ती तद्वामखामिसुन्दरनाम्नः पुरुहीत्वा भद्रकाल्यायतने एकोनविंशतिवन्दानां मध्ये मुक्ता, सुन्दरेणापि सुतजन्मसमये दश पुरुषा दश स्त्रियश्च हत्या चण्डि-! कायै बलियो मयेति प्रतिज्ञां पूरयितुकामेन भद्रकालीमठे समेत्य ते सर्वेऽपि बन्दा एकत्रीकृत्याभाष्यन्त-भो भो आकर्णयत कुलधर्मोऽयमस्माकं यदङ्गजे जाते विंशतेवन्दकानां बलिः काल्यै दीयते,तज्जीवितमेकं मुक्त्वाऽन्यद्यत्किञ्चि-1 दभीष्टं तद्याचध्वं, ततो बन्दिवृन्दमचिन्तयत्-वजं पतत्वस्मिन् कुलधर्म, यत्रैवंविधो जीववध आचर्यते, उक्तं च"जो नियजीवियकजे, चएइ अमरावईइ रजंपि । कह तधिवायपावं, फिट्टइ अवरेहि दाणहि ॥१॥ मेरुगिरिकणयदाणं धन्नाणं देइ कोडिरासीओ। इक्कं वहेइ जीवं न छुट्टए तेण दाणेणं ॥२॥” सर्वेऽपि ते यावन्मृत्युभयभीतमौनमाश्रितास्तावन्मृगाङ्कलेखा तमवोचत्-भ्रातस्त्वामहं याचे प्रथमं मां मारय, पश्चाद्यदभिरुचितं तत्कृथाः, देवताभियोगादेवेदं वचनं सावधं वच्मि बलाभियोगाच, अन्यथा सम्यक्त्वशालिनां व्रतभङ्ग एव स्यात् , किश्व-प्राणिवधं पश्यतामपि महत्पातकं जायत इत्यतः प्रथमं विनाशिता परांस्त्वया वध्यमानान् जीवान् यथा न पश्यामीति तद्वचः " श्रुत्वा सुन्दरः सातसुन्दरबुद्धिः सदयपरिणामश्च तामाह स्म-भगिनि ! ब्रज त्वं मुक्ताऽसि मया यस्यास्तवेगद्धता ॥२०७॥ मतिः, ततः साऽपि लब्धावसरा तं स्माह-भ्रात हमेकाकिनी व्रजामि जीवन्ती पश्चान्मार्यमाणानिमान् मुक्त्वा,
Na
m aAIRTER
Jain Educationa
lonal
For Privale & Personal use only
Lainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506