Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
RSSACROCRENCro
तस्मादेतानुज्झित्वा मामेव व्यापादय,कुरु प्रसादं, किं विलम्बेन?,ततः सुन्दरस्तत्कृपासारगिरं निशम्य विस्मयन शिरो| धुन्वन्नहो अस्या उपकारपरा मतिरिति मत्वा सूक्तमचिन्तयत् ,-"निजप्राणैः परप्राणान् , परित्रान्ति सदोत्तमाः । मादृशा विपरीतं तु, प्रकुर्वन्ति महाधमाः॥१॥ ततः स तामुपवर्ण्य जीववधपरिहारबतं गृहीत्वा च बन्दानमुअत, तेऽपि तां कुलदेवतामिव स्तुत्वा तद्विसृष्टाश्च खखस्थानमगुः । ततः साऽप्यने यान्ती पथि लललोलं दंष्ट्राकराललपनं गुजापुञ्जाभनयनं पञ्चाननं भक्षणाय समापतन्तं वीक्ष्य भयवेपमानाङ्गीति चिन्तयति स्म-का सम्प्रति गतिर्मे भवित्री?, अथवा किमनेन विमर्शनेन ?, अस्ति मे शीलमाहात्म्यमेव परित्राणाय महदस्त्रं, ततः सा सिंह प्रत्युवाच-यदि भो मया खपति मुक्त्वाऽन्यो मनसाऽपि प्रार्थितोऽस्ति तदा हरे! मां अक्षयान्यथा स्तम्भित इव खस्थाने तिष्ठेरिति, तहाकीलितस्तत्रैवास्थात्केसरी । सापि तदपायमुक्ता पुरो यान्ती गिरिसरित्सरोवरवनान्युलङ्घयन्ती जाते सायन्तनसमये विश्रामनिमित्तं वटवृक्षमनुसरन्ती प्रसारितास्यया तमालश्यामलया कालरात्रिमित्रया राक्षस्या तद्भक्षणाय धावत्या ददृशे, ततस्तां समीपमागतां बाला समालपत्-हे राक्षसि! यदि मम हृदये सागरचन्द्र एव खपतिरेकाग्रतया वर्तते तदा द्रागेबोपहता भवेति, तद्वचननालानस्तम्भिता करिणीवानिशाचरी । ततस्तस्यैव वटतरोस्तले रात्रिमतिक्रम्य प्रातः प्रस्थाय सिद्धार्थपुरबहिरुद्यानदेवकुले सा पथश्रान्ता विशश्राम । दैववशात्कामसेन्या पण्यानया निरुपमरूपा निधिरिव तत उत्पाख्य खधामानीयेत्यभाष्यत-वत्से ! विधेहि गणिकाधम, गृहाण तारुण्य
SITAMATERINEET
menumansamAASANTamam
मानाLusaramanan
Jain Educational
o
nal
For Privale & Personal Use Only
lainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506