Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जालोक्य पूचकार-हहा हतकविधिना मुष्टा मुष्टा,ततो मूर्छाच्छन्नचैतन्या वज्राहतेव पपात शिशिरसमीरणेन च लब्धचै-13
त्यन्या विललाप-"वत्स! श्रीवत्समत्स्यादिलक्षणश्रेणिलक्षित !। सुवर्णवर्णवाङ्ग! कां गतिं गतवानसि ? ॥१॥हा कथं । गतपुण्याऽहमत्र त्वां मुक्त्वा गता?, किन्तु प्रतिकूलेन विधिना वञ्चिताऽस्मि,रे दैव ! प्रियतमबन्धुवप्रियसखीविप्रयोगं दत्त्वाऽपि न तुष्टोऽसि ? दुष्टाशय ! यत्कष्टमिष्टपुत्रस्यापि ददासि,एवं विलपन्ती सावल्लववल्लभया ललिताभिधया तहु:खदुःखितया कथमपि संस्थाप्य खेन साकं गोकुले निन्ये । तया तस्या वपुश्च मधुरतरगोरसेन सुहितीचके, साऽन्यदा गोकुलस्वामिना वसन्तेन क्षामाङ्ग्यपि विजितसुररमणीरूपा निरूपिता, तस्यामत्यन्तानुरक्तो ललिताया गोकुललोकमखेन स पटूनि चाटूनि कारयामास,सापि तेन गणाभियोगेनापि तं वसन्तं सपत्नमिव प्रेक्षाञ्चकार,ततः सुनिश्चलं शीललीलायितं तस्या विलोक्य ललितया सुललितया गिरा गोकुलपतिरभाष्यत-स्वामिन् ! अन्यापि सती पूज्या स्यात् ,किं पुनरियं खवेश्मसमेता?, ततस्तेन दुरात्मनाऽनङ्गग्रहग्रहिलेन चेतसीत्यचिन्ति-नूनमेपा यावन्मम वेश्मनि नतिष्ठति तावन्नर मद्वचो मन्यते,इतस्तां बलादपि खसमीप मानयामि,ततस्तां सुखसुप्तां निशीथेस खयमपहृत्य गृहमानयत् , तत्प्रार्थनां चले बहुशोऽकार्षीत् , तस्याः शीलानुभावेन स पापीयान् वासितवान्त्या तदैव विपेदे । ततश्च-"हिमकरकिरणसहोदरमस्या विललास गोकुले तु यशः । यद्वाऽत्र निष्कलङ्गं शीलं किंकिंन साधयति॥१॥" वसन्तपरिजनेन च सा सत्कृत्य ललितागृहं प्रति प्रेषिता सतीमार्गभ्रष्टाऽरण्ये पतिता मार्गश्रान्ता न्यग्रोधतरुतले उपविष्टा कर्मपरिणतिं विमृशन्ती दैवयोगेन
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506