Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 442
________________ सम्य० ॥२०८ || तरोः फलं, समाराधय स्मरदेवमिति तद्वचः श्रवणकीलसदृशं श्रुत्वा सा स्माह-रूपाजीवे! मया शीलमेवावालकालं यावत्परिशीलनीयम् उभयकुलशैलकुलिशसदृशं नाद्रिये वेश्यात्वं तदनु तया दुष्टया रुष्टया निविडं निगडिताऽपि | सा सतीमतल्लिका न शीललीलायिताभ्रश्यत्, विधिवशाच तस्यामेव निशि कीनाशनिशान्तमाशिश्राय वेश्या, अथ पापफलमविकलमपि जानानाभिः शुम्भलीभिर्वलादपि तस्या वेश्यायाः पदे साऽभिषिक्ता, तथापि त्रिकरणशुद्धा सा शीलमेव पालयन्ती तिष्ठति स्म, न कथमपि तद्वचो मन्यते स्म । ततो गणिकाभिः श्रीकनकध्वजराजस्य पुरस्वात्तद्रूपसौन्दर्यातिरेको व्यावर्णितः, सोऽपि तद्रिरंसावशविवशाशयस्तदानयनाय प्रतिहारं प्राहिणोत् सापि तं वेत्रिणं चित्रिणमिवालापमात्रेणापि न सम्भावयति स्म, सोऽपि तां पटुचाटुवचः पूर्व प्रोवाच सुभ्रु ! राजाभियोगोऽयं नान्यथयितुमुचितः खयमेव त्वं विचारचतुरासि, ततः सा मौनावलम्बिनी तेन वेत्रिणा बलात् सुखासने शिवाचाल्यत, साप्यनन्योपाया कपटेन वैकल्यमवलम्ब्य सुखासनात्पतित्वा भुव्यलुठत् यथा खैरं व्याजहार, वस्त्राणि स्फाटयामास, मृगमदक्षोदमिव पङ्कं सर्वाङ्गं लगयामास, समीपवर्तिनं जनं च लेष्टुयष्टिमुष्टवादिभिराहन्ति स्म, ततो वेश्याभिर्व्यावृत्त्य स्वगृहमानीयत, तद्दुःखार्त्ताभिस्ताभिर्मन्त्रवादिनः समाहूताः, सा च तान् समीपवर्त्तिनो लकुटैराजधान, तदनु मेदिनीजानिना महामन्त्रविद्याविशारदः कनकवाहुनामा निजाङ्गरक्षस्तद्दोषपरीक्षायै समादिदिशे, सोऽप्येकान्ते श्री चन्द्रप्रभस्वामिशासनदेवतां ज्वालामालिनीं कनीशरीरेऽवतार्य मृगाङ्गलेखाया दोषमप्राक्षीत्, देव्यपि तन्मु Jain Education International For Private & Personal Use Only स० टी० ॥२०८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506