Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्यक
वाचस्पति सन्धिप्रमुखषगुणसागरचन्द्रं सागरचन्द्र खनन्दनं प्रेषय, तं विना ममापारे स्कन्धावारे कोऽपरो लवणकर्प- | स० टी०
रादिवस्तुपूरं पूरयितुमीष्टे। श्रेष्ठ्यपि राज्ञोऽस्याग्रहं मत्वाऽनिच्छन्नपि जगाद मेदिनीपति-खामिन् ! यूयं पादमवधारयत, ॥२०२॥
सर्वसामग्रीनिस्तन्द्रः सागरचन्द्रः प्रेषयिष्यते मया युष्मदन्तिके । ततो जनकादिष्टः सोऽपि दशमदिने विहितसमग्रसा
मग्रीको निजमित्रगणमाकार्य सत्कृत्य च कृतकरभसैरिभवृषभतुरङ्गमरथक्रयाणकादिसंवाहनः शुभमुहूर्ते पद्मया जदानन्या निर्मितभालस्थलतिलकः क्रियमाणप्रस्थानमङ्गलो मृगाङ्कलेखया कटकं गतः कदा मया दयितो द्रक्ष्यते? तदधु
ना परामुखोऽपि निरीक्षणीय इति विमृश्य सख्या सहागत्य विलोकितः । सागरचन्द्रेण बहुकार्यव्यग्रेण कथमपि तां डावीक्ष्य निजपरिजनव्यापारणसम्भाषणप्रवणेनापि मौनव्रतेन स्थितं । ततः सा तत्पदपद्मयोर्निपत्य सगद्गदगिराऽवादीदत्-प्रियतम ! किमर्थ मां भक्तां रक्तां क्लिश्यन्तीमदोषामुपेक्षसे ?, यतः-एतावत्यपि काले, गते परीक्षा कृता न
यन्नाथ ! । सङ्कल्पितदोषहरी, तन्मे वृजिनस्य माहात्म्यम् ॥१॥ अस्मिन् प्रयाणसमये, दासानामप्यकारि सकलानाम् । सम्भाषणमुज्झित्वा, मामेकामहह पातकिनीम् ॥ २॥ एवं जल्पन्तीमपि तामवगणय्य पितृपादानभिवन्ध खमन्यत्सैन्यमिव प्रकटयंश्चचाल सुहृत्कलितः सागरचन्द्रः । तदनु मृगाङ्कलेखाऽपमानशतगुणितदुःख छिन्नशाखेवर
॥२०२॥ तल्पे गत्वा पपात । क्षणं मूर्च्छन्ती क्षणं चेतयन्ती क्षणं दैवमुपालम्भमाना वर्षलक्षोपमं दिनं कथमपि व्यतीयाय । सागरेन्दुरपि सहागतजनं सत्कारपुरस्सरं विसृज्य तटिनीतटनिकटे सार्थ निवेश्य तस्थौ-अत्रान्तरे विरहिणीजनती
RECCANCERRORS
Jan Education Interational
For Private &Personal use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506