Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 422
________________ सम्य० ॥१९८॥ गुणरत्नाकरो मुनिः । सम्प्रीणयन् जनान् धर्मोपदेशैः समवासरत् ॥ १३० ॥ प्रीतिदानं प्रदायभ्यो, राजा राजज- |स.टी. नान्वितः । वन्दित्वा विधिना सूरिमुपाविक्षत्तदन्तिकम् ॥ १३१ ॥ किं स एष महात्माऽसौ, खसन्धाम्भोधिपारगः। चिन्तयन्तमिति स्माह, सूरिस्तं वेत्सि भूप ! माम् ? ॥१३२॥ ततो राजा गतारेको, योजिताञ्जलिकुड्मलः । अस्तवीत्ते ४ विभो! धन्या, जननी त्वामसूत या ॥ १३३ ॥ ततः सूरिः खवृत्तान्तं, जनानां पुरतो जगौ। एतस्या धर्मसम्पत्तरेष मे कारणं नृपः ॥ १३४ ॥ इत्यद्भुतं गुरोः श्रुत्वा, जनः संवेगवेगतः। शुश्राव देशनामेनां, भवार्णवतरीनिभाम् ॥१३५॥ भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका। सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमा र पुरातनशुभैरासाद्य सद्योऽनघा, सर्वज्ञप्रतिपादिते व्रतविधौ यत्नं कुरुध्वंतराम् ॥ १३६ ॥ तच्छ्रुत्वा जातसंवेगो, राज्ये न्यस्य सुतं नलः । अमारिघोषणां कृत्वा, दीनादिभ्यो ददौ धनम् ॥ १३७ ॥ यो मया सह चारित्रमादत्ते भवभीलुकः । कुर्वेऽहं तत्कुटुम्बस्य, चिन्तामित्युदघोपयत् ॥ १३८ ॥ लोकैरन्तःपुरेणापि, सदादाय व्रतं गुरोः । संवेगप-13 लवोल्लासैः, स नलोऽपोषयदृषम् ॥१३९॥ राजर्षिर्ज्ञानचारित्रदर्शनानां निषेवणम् । कृत्वाऽनशनयोगेन, सर्वार्थमगमद्दिवम् ॥१४०॥ स मन्त्री तिलको दीक्षामदाय सह भूभुजा। सौधर्म प्राप्य देवत्वं, भवे सेत्स्यति पञ्चमे ॥१४॥ वस्त्रान्नमाल्यगुणसंस्तवनैः परित्राट्सन्तोषपोषजनकैर्वरदर्शनं हि । मन्त्रीशमनितिलकेन यथा विराद्ध, नान्यैस्तथा शि ॥१९८॥ वरमारसिकैर्विधेयम् ॥ १४२॥ प्रान्त्ययतनाचतुष्टयविषये मत्रितिलककथा। इतिश्रीरुद्रपल्लीयगच्छगगनमण्डन Jamn Educatan Interational For Private &Personal use Only wwwane braryong

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506