Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 421
________________ सोऽवादीद्वेत्ति यद्विभुः। तत्तथैव ततो भूपो, महामात्यमतर्जयत् ॥ ११५ ॥ एनं पापं सभायां मे, त्वमानयसि नित्यशः । श्लाघसे च समत्वेन, निर्ममैजैनसाधुभिः॥११६ ॥ भक्तपानप्रशंसादि, कुर्वताऽमुष्य पाप्मनः । खं सम्यक्त्वं मम प्राणांश्चासन्निर्गमितानि भोः! ॥ ११७ ॥ निर्भत्स्यैवं पदाद्दष्टं, भूधवस्तं व्यधात्क्रुधा। शिक्षाकृते च तत्स्थाने, परं मन्त्रिवरं न्यधात् ॥११८ ॥ नियमभ्रंशतो जातपश्चात्तापः स धीसखः । प्रायश्चित्तमुपादाय, पुनः सम्यक्त्वमाश्रयत् ॥ ११९ ॥ असिचमणप्रायं, पालयन् धर्ममार्हतम् । ज्ञात्वा राज्ञा क्षमयित्वाऽस्थापि स खपदे पुनः ॥ १२०॥ घातकोऽपि मृतीतोऽवादीद्भपं मया व्रतम् । जगृहे भावतो जैनमुचितं यत्कुरुष्व तत् ॥१२१॥ ततो राजाऽऽदिशन्मल्लान्मुञ्चतैनं तपस्विनम् । यद्रोचतेऽस्मै तत्कुर्यात्कर्त्तव्यं सुष्टुसुष्टुना ॥ १२२ ॥ किन्तु नीलमहीपालो, निग्राह्योऽयं मया कुधीः । युद्धे कृते त्वङ्गीघात, इति चिन्तयति स्म राट् ॥ १२३ ॥ तदा मृगवरं यक्षमुद्दिश्य विहिताष्टमः । राजा पौषधशालायां, तस्थिवान् सुस्थिराशयः ॥ १२४ ॥ ज्ञात्वा यक्षोऽपि तद्भावं, बध्वा नीलमिलापतिम् । नलभूपालपादाग्रे, लोठयामास लेष्टुवत् ॥ १२५ ॥ नलस्तं स्माह रे नील!, किं करोमि तवाधुना । सोऽप्यूचे यच्छरण्यानां क्रियते तत्कुरुष्व भोः!, ॥१२६ ॥ उन्मोच्य बन्धनादाज्ञां,मानयित्वा नलो नृपः । नीलं सत्कृत्य च प्रैषीद्यक्षेणैव निजं पुरम् ॥ १२७ ॥ खं राज्यं जिनधर्म च, निस्सपत्नं स पालयन् । सुखेन गमयामास, वासरान् सुरराजवत् ॥ १२८ ॥ खराज्ये प्रतितिष्ठासुमङ्गजं संयमोन्मुखम् । नृपं विज्ञपयामासुरागत्योद्यानपालकाः ॥ १२९ ॥ देवाद्य नन्दनोद्याने, Jan Educatan d aal For Privale & Personal Use Only Olainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506