Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मरहस्यं हृदये निवेश्य शङ्खः सार्थेन सह पुरोऽचालीत् , । तस्मिंश्च कियन्तमपि पन्थानमतीते निशीथे भीमपल्लीपतेआंटी निपत्य कांश्चित्पुंसो गतासून् कांश्चिद्विवसनान् कांश्चिदुत्रासितान् कांश्चित्प्रहारजर्जरितान् कांश्चिद्वन्दिनश्चकार । शबरा अप्यकृत्यकृत आत्मना दशमं शङ्ख बन्दीकृत्य भीमपल्लीपतेर्दर्शयाञ्चक्रुः । सोऽपि तानादिदेश-भो एतान दशापि देव्या बलये तावत्स्थापयत, यावदेकादशः पुमान् नावाप्यते, तथैव तैर्विहिते विवेकनिस्तुषः श एकाग्रमनाः पञ्चपरमेष्ठिनमस्कारमहामत्रं स्मरन्नानन्दमय एवातिष्ठत् । प्राप्ते त्वेकादशे पुंस्यष्टमीदिने भीमस्तां चण्डिकायतने समानाय्य तामभ्यर्च्य तदने तानूीकृत्यासिलतां निसूत्र्य स्माह-अरे मया भूताभिभूतस्य सुतस्य जीवितव्यनिमित्तं चामुण्डाया एकादशभिमुण्डेबलिं दास्यामीत्यभिग्रहो गृहीतोऽभूत्, सोऽद्य भवन्मुण्डैरखण्डीभविष्यति, अतोऽधुना स्मरतेष्टदैवतम् , मुञ्चत जीवितव्याभिलाषं, एष निष्कृपः कृपाणो भवद्गलकन्दलच्छेदनाय प्रवर्त्तमानोऽस्तीति यावदवादीत् , तावत्पलीलोकस्त्वरितमागत्योचैः पूचकार, भोभो धावत धावत क्षिप्रं कुमारो भूतेन मरणदशामापादित इति श्रुत्वा भीमो विहस्तस्तांस्तथैव मुक्त्वा सुतसविधमियाय । ततः शङ्खो मत्रराजप्रभावं जानानो भिल्लमेकमाह स्मभो भिल्ल ! पल्लीपतिसुतं सजीकरोमि मन्त्रप्रभावेण यदि तदादेशः स्यात् , तेनापि पल्लीशाय निवेदितम् , सोऽपि तमाकार्य स बहुमानमभ्यर्थयामास,-देहि मे पुत्रभिक्षां । ततः स विधिवन्मण्डलमापूर्य पल्लीपतिसुतं वपुरो निवेश्य विहितपद्मासनस्तन्मस्तके हस्तं निधाय पूरितनिर्दम्भकुम्भकाशुगो हृत्कमलकर्णिकायामहतो न्यस्य पत्रेषु सिद्धादींश्च
RASACROSSARSIENCEMSROSEONEX
Hamn Education
Sal
For Privale & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506