Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
WARRIERRERAKAR
म्याक्रम्य क्रमेण भोः!। महीमकार्णवां कर्ताऽभैषीच्छुत्वेति पूर्जनः ॥५५॥ भोऽम्बुवाहो महावेगात् , समाच्छाद्य नमोऽङ्गणम् । गर्जन्नवोधैर्वधिरीचक्रे ब्रह्माण्डमण्डलम् ॥५६॥ प्रचण्डतडिदाटोपर्भेदयन् रोदसीमसौ । मुशलाकारधाराभिर्वपति स्म स्मयादिय ॥ ५७॥ पश्यतामेव लोकानां, निमज्ज्य सकलं पुरम् । आस्थानमण्डपं प्राप, भूपस्य जलमुग्जलम् ॥ ५८ ॥ तत उत्थाय भूनेताऽमात्यनैमित्तिकान्वितः। भयव्याकुलितः सौधस्यारोहत्सप्तमं क्षणम् ॥ ५९॥ मन्दरक्षुब्धपाथोधिध्वानसन्निभनिखनैः। आक्रन्दतो जनांस्तत्र, स्थितो भूरमणोऽशृणोत् ॥ ६० ॥ हा वत्स वत्स!
हा तात !, हा मातर्हन्त बान्धव! । अस्मादुपद्रयाद्रौद्रात् , कथंकारं छुटिष्यते ॥ ६१ ॥ इति प्रलापांल्लोकानां, यावहाच्छृण्वन् स्थितो नृपः । तावत्प्रापाशु सौधस्य, सलिलं सप्तमं क्षणम् ॥६२ ॥ तद्विलोक्यालपद्भूपो, मत्रिणं भतिसाग
रम् । हहा यकृतपुण्यानामस्माकं मृत्युरीयिवान् ॥६३॥ मया श्रावकवंश्येनाप्यहो भोगैकगृधुना। मुधाऽयं गमितः कालस्तत्सम्प्रति करोमि किम् ? ॥ ६४ ॥ चिन्तारत्ननिभं नृत्वं, वृथा गमयता मया। राज्यभोगप्रसक्तेनाग्राहि कोट्या
हि काकिनी ॥६५॥ किं कुर्मः कं स्मरामो वा, पूत्कूर्मः कस्य चाग्रतः? । पतिता आपदम्भोधावगाधेऽनवधौ है वयम् ॥६६॥ एवं वदत एव मात्रघ्नस्तत्र रंहसा । सलिलं लोलकल्लोलमालं पादान्तमापतत् ॥ ६७॥ भीतः
पञ्चनमस्कारं, यावत्सस्मार भूधवः । तावदेकं महापोतमभ्यायान्तमुदैक्षत ॥ ६८॥ वलभ्यां तस्य सौधस्य, तं प्राप्त १ वीक्ष्य मत्रिराट् । स्वामिनं स्माह देवामुं, पोतमारुह वेगतः ॥ ६९ ॥ अवैमि कोऽपि देवो वोऽगण्यपुण्यवशंवदः ।
Jain Education
o nal
For Private &Personal use Only
Mainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506