Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 414
________________ सम्य० स० टी० ॥१९४॥ RRC REMOCROSAGAR प्रहरन्नैव लज्जसे ? ॥ १० ॥ द्रोहिणस्ते शरीरे किं, किं वा कोशस्य मोषणात् । अन्तःपुरप्रवेशाद्वा ?, यत्तान् हसि निरागसः ॥ ११॥ अकृतापरसन्तापा, बनभ्रमणलालसाः। मृगास्तेषु कथं प्राणी, प्रवर्त्तते वधाय हि ? ॥ १२॥ इति श्रुत्वा नलो राजा, विस्मितो मत्रिणं प्रति । प्रोचे कथं कुरङ्गोऽयं, वक्ति मानुषभाषया ॥ १३ ॥ तं स्माह म|वितिलको, मन्त्री देवैप नो मृगः । देवो वा दानवो वाप्यत्रागात्केनापि हेतुना ॥ १४॥ अस्यैव पृष्ठतस्तस्माद्गम्यते वेगतो विभो!। किं किं विचेष्टते तत्तदस्य देव ! विलोक्यते ॥ १५॥ झम्पां गुरुतरां तन्वन्मृगोऽगाद्विपिनान्तरम् । तत्पृष्ठगौ नृपामात्यावपि भृत्याविव प्रभुम् ॥ १६॥ ततस्तौ काश्चनच्छायं, नासान्यस्तविलोचनम् । प्रलम्बितकरद्वन्द्वमद्वन्द्वशमशालिनम् ॥१७॥ मूर्तिमन्तमिवागण्यपुण्यराशिमिवाग्रतः । ध्यायन्तं परमब्रह्म, मुनिमेकमपश्यताम् ॥१८॥ युग्मम् । स मृगस्तावभाषिष्ट, वन्देथां मुनिपुङ्गवम् । उत्तीर्य तुरगादेनं, पुण्यप्राप्यसमागमम् ॥ १९ ॥ तथैव तौ ववन्दाते, सानन्दौ मुनिसत्तमम् । तेनापि तो धर्मलाभाशीर्वादेनाभिनन्दितौ ॥२०॥ सहर्षों पृथिवीपीठे, पादपीठ-| पुरो गुरोः। उपविष्टौ नृपामात्यौ, चक्रे तेनापि देशना ॥ २१ ॥ हिंसा त्याज्या नरकपदवी नानृता गीश्च याच्या, वयं चौर्य निधुवनवनच्छेदनं संविधेयम् हेयः सङ्गो जिनपतिपदासेवनं सूत्रणीयं, सम्यक्त्वे भोः परिचयवती भक्तिरक्तिः प्रकाश्या ॥ २२॥ इत्याकर्ण्य नलक्ष्मापो, देशनां मुनिपुङ्गवात् । धर्मकल्पद्रुमप्रोद्यत्-फलप्राप्त्युन्मुखोऽभवत् ॥ २३॥ ततः पद्मो रेखादिशुभलक्षणलक्षितम् । रूपश्रीजितकन्दर्प, मुनिं दृष्ट्वा नृपोऽब्रवीत् ॥२४॥ ॥१९४॥ Ham Education anal For Private &Personal use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506